《法華經》對勘材料
![]() |
|
第985頁 / 共4097頁 | |
|
序號1-92
| 梵語 | savaijayantāḥ sada śobhamānā ghaṇṭā-samūhai raṇamāna nityaṃ [1-92-1] / puṣpaiś ca gandhaiś ca tathaiva vādyaiḥ saṃpūjitā nara-maru-yakṣa-rākṣasaiḥ [1-92-2] //46// |
|---|---|
| 梵語非連聲形式 | savaijayantās sada śobhamānās ghaṇṭā-samūhai raṇamāna nityam / puṣpais ca gandhais ca tathaiva vādyais saṃpūjitās nara-maru-yakṣa-rākṣasais |
| 護譯 | 其蓋妙好 殊異嚴淨 所在眾香 珍寶自然 諸果芬馥 伎樂和雅 鬼神羅剎 肅恭人尊 |
| 什譯 | 珠交露幔 寶鈴和鳴 諸天龍神人及非人 香華伎樂 常(以)供養 |
序號1-92-1 
| 梵語 | savaijayantās [1-92-1-1] sada [1-92-1-2] śobhamānās [1-92-1-3] ghaṇṭā-samūhai [1-92-1-4] raṇamāna [1-92-1-5] nityam [1-92-1-6] |
|---|---|
| 現代漢譯 | [這些佛塔]旌旗威武,妙好莊嚴,成串鐘鈴叮噹作響。 |
序號1-92-1-2
| 梵語 | sada |
|---|---|
| 梵語非連聲形式 | sadā |
| 梵語標註 | adv. |
| 現代漢譯 | 永、恒、常。 |
![]() |
|
第985頁 / 共4097頁 | |
|
|


