《法華經》對勘材料
![]() |
|
第95頁 / 共328頁 | |
|
序號1-95
| 梵語 | aho prabhāvaḥ puruṣa-rṣabhasya aho ‘sya jñānaṃ vipulaṃ anāśravam [1-95-1] / yasyaika-raśmiḥ prasṛtā ‘dya loke darśeti kṣetrāṇa bahū sahasrā [1-95-2] //49// |
|---|---|
| 梵語非連聲形式 | aho prabhāvas puruṣa-rṣabhasya aho asya jñānam vipulam anāśravam / yasya eka-raśmis prasṛtās adya loke darśeti kṣetrāṇa bahū sahasrā |
| 護譯 | 人中之上 演大光燿 妙哉明哲 離垢無漏 乃能闡現 如斯弘暉 示諸佛土 無央數千 |
| 什譯 | 諸佛神力 智慧希有 放一淨光 照無量國 |
![]() |
|
第95頁 / 共328頁 | |
|
|


