《法華經》對勘材料
![]() |
|
第97頁 / 共328頁 | |
|
序號1-97
| 梵語 | catvār’ imā parṣa udagra-cittāḥ tvāṃ cābhivīkṣant’ iha māṃ ca vīra [1-97-1] / janehi harṣaṃ vyapanehī kāṅkṣāṃ tvaṃ vyākarohi sugatasya putra [1-97-2] //51// |
|---|---|
| 梵語非連聲形式 | catvāra imā parṣa udagra-cittās tvām ca abhivīkṣantas iha mām ca vīra / janehi harṣam vyapanehī kāṅkṣām tvam vyākarohi sugatasya putra |
| 護譯 | 於四部眾 心懷悅豫 渴仰仁者 兼見瞻察 |
| 什譯 | 四眾欣仰 瞻仁及我 世尊何故放斯光明 佛子時答 決疑令喜 |
![]() |
|
第97頁 / 共328頁 | |
|
|


