梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1083頁 / 共4097頁

序號1-99

梵語 yasyaika-raśmī prasṛtā ‘dya loke darśeti kṣetrāṇa bahū sahasrā [1-99-1] / etādṛśo artha ayaṃ bhaviṣyati yenaiṣa raśmī vipulā pramuktā [1-99-2] //53//
梵語非連聲形式 yasya eka-raśmī prasṛtās adya loke darśeti kṣetrāṇa bahū sahasrā/ etādṛśas arthas ayam bhaviṣyati yena eṣa raśmī vipulā pramuktā
護譯 (無)。
什譯 (無)。

序號1-99-2

梵語 etādṛśas arthas ayam bhaviṣyati [1-99-2-1] [1-99-2-2] yena [1-99-2-3] eṣa raśmī vipulā [1-99-2-4] pramuktā [1-99-2-5]
現代漢譯 佛放這般廣大無邊之光,必將有所寓意。

序號1-99-2-1

梵語 etādṛśas arthas ayam bhaviṣyati
現代漢譯 一定存在如是道理。

etādṛśas ⇨ etādṛśa adj.m.sg.N. 如是。
arthas ⇨ artha m.sg.N. 原因、理由、要義、道理。
ayam ⇨ idam dem.pron.m.sg.N. 這。限定arthas。

第1083頁 / 共4097頁