《法華經》對勘材料
![]() |
|
第299頁 / 共328頁 | |
|
序號4-108
| 梵語 | sarvasya dravyasya ayaṃ prabhur me etasya niryātayi sarva aśeṣataḥ [4-108-1] / karotu kāryaṃ ca pitur dhanena sarvaṃ kuṭumbaṃ ca dadāmi etat [4-108-2] //34// |
|---|---|
| 護譯 | ‘我之財物,無所乏少,今悉現在,於斯完具,一切皆以,持用相與,卿當執禦,父之基業。’ |
| 什譯 | 凡我所有,舍宅人民,悉以付之,恣其所用。 |
![]() |
|
第299頁 / 共328頁 | |
|
|


