梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3814頁 / 共4097頁

序號4-116

梵語 pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānaṃ idaṃ na bhūyaḥ [4-116-1] / nāsmāka harṣo pi kadā-ci bhoti kṣetreṣu buddhāna śruṇitva vyūhān [4-116-2] //42//
護譯 意中自想,盡得滅度,不願志求,如此比慧。又聞大聖,諸佛國土,未曾有意,發歡喜者。
什譯 我等內滅,自謂為足,唯了此事,更無餘事。我等若聞,淨佛國土,教化眾生,都無欣樂。

序號4-116-1

梵語 pratyātmikīṃ [4-116-1-1] nirvṛti [4-116-1-2] kalpayāma [4-116-1-3] etāvatā [4-116-1-4] jñānaṃ idaṃ [4-116-1-5] na [4-116-1-6] bhūyaḥ [4-116-1-7]
梵語非連聲形式 pratyātmikīm nirvṛti kalpayāma etāvatā jñānam idam na bhūyaḥ
現代漢譯 我們把自己的涅槃看成這樣(的境界) : 此智無更上。。

序號4-116-1-1

梵語 pratyātmikīm
梵語非連聲形式 praty-ātmikī < praty-ātmika = praty-ātmaka
梵語標註 adj.f.sg.Ac.
現代漢譯 屬於一個人自己的。
護譯 意中自。
什譯 內自。

prati ⇨ pref. 對...。
ātmaka ⇨ < ātman + ka adj. 構成...的;具有...的性質的。
ātma ⇨ ātman m. 自己、自我、本質、特性。
ka ⇨ 構成形容詞或名詞的後綴。

第3814頁 / 共4097頁