梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3847頁 / 共4097頁

序號4-118

梵語 suniḥspṛhā smā vaya dīrgha-rātraṃ bauddhasya jñānasya anuttarasya [4-118-1] / praṇidhānam asmāka na jātu tatra [4-118-2] iyaṃ parā niṣṭha jinena uktā [4-118-3] //44//
護譯 常當修行,晝夜除慢。諸佛道誼,最無有上,未曾勸助,志存於彼。今乃究竟,具足最勝。
什譯 我等長夜,於佛智慧,無貪無著,無復志願;而自於法,謂是究竟。

序號4-118-1

梵語 suniḥspṛhā [4-118-1-1] smā [4-118-1-2] vaya [4-118-1-3] dīrgha-rātraṃ [4-118-1-4] bauddhasya jñānasya anuttarasya [4-118-1-5]
梵語非連聲形式 suniḥspṛhā smā vaya dīrgha-rātram bauddhasya jñānasya anuttarasya
現代漢譯 我們長期對於佛的無上智慧,毫無渴望。

序號4-118-1-1

梵語 suniḥspṛhā
梵語非連聲形式 su-niḥ-spṛha < spṛhā
梵語標註 adj.m.pl.N.
現代漢譯 毫無渴望、毫不嚮往。持業釋(副詞關係)。
護譯 (無)。
什譯 不生喜樂。

su ⇨ pref. 極...。
niḥ-spṛha ⇨ niḥ-spṛha < spṛhā adj. 沒有渴望的。持業釋(副詞關係)。
nis ⇨ pref. 出、離、沒有...。當後接清輔音時音變為niḥ。
spṛhā ⇨ f. 渴求。

第3847頁 / 共4097頁