《法華經》對勘材料
![]() |
|
第681頁 / 共719頁 | |
|
序號4-118
| 梵語 | suniḥspṛhā smā vaya dīrgha-rātraṃ bauddhasya jñānasya anuttarasya [4-118-1] / praṇidhānam asmāka na jātu tatra [4-118-2] iyaṃ parā niṣṭha jinena uktā [4-118-3] //44// |
|---|---|
| 護譯 | 常當修行,晝夜除慢。諸佛道誼,最無有上,未曾勸助,志存於彼。今乃究竟,具足最勝。 |
| 什譯 | 我等長夜,於佛智慧,無貪無著,無復志願;而自於法,謂是究竟。 |
序號4-118-3 
| 梵語 | iyaṃ parā niṣṭha [4-118-3-1] jinena [4-118-3-2] uktā [4-118-3-3] |
|---|---|
| 梵語非連聲形式 | iyam parā niṣṭha jinena uktā |
| 現代漢譯 | (我們以為:)此乃佛說的最高境界。 |
![]() |
|
第681頁 / 共719頁 | |
|
|


