《法華經》對勘材料
![]() |
|
第312頁 / 共328頁 | |
|
序號4-121
| 梵語 | taṃ cāsma lokācariyaḥ svayaṃ-bhūr upekṣate kālam avekṣamāṇaḥ [4-121-1] / na bhāṣate bhūta-padārtha-saṃdhiṃ adhimuktim asmāku gaveṣamāṇaḥ [4-121-2] //47// |
|---|---|
| 護譯 | 有大導師,周旋世間,普悉觀察,如此輩相。諸恐懼者,令得利誼,求索勸助,令我信樂。 |
| 什譯 | 導師見舍,觀我心故,初不勸進,說有實利。 |
![]() |
|
第312頁 / 共328頁 | |
|
|


