梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3945頁 / 共4097頁

序號4-125

梵語 yac chīlam asmābhi ca dīrgha-rātraṃ saṃrakṣitaṃ loka-viduṣya śāsane [4-125-1] / asmābhi labdhaṃ phalam adya tasya śīlasya pūrvaṃ caritasya nātha [4-125-2] //51//
護譯 長夜所習,戒禁定意,執誼將護,世雄唱導。今日有獲,佛之大道,眷屬圍繞,修行無闕。
什譯 我等長夜,持佛淨戒,始於今日,得其果報,

序號4-125-2

梵語 asmābhi labdhaṃ [4-125-2-1] phalam [4-125-2-2] adya [4-125-2-3] tasya śīlasya pūrvaṃ [4-125-2-4] [4-125-2-5] caritasya nātha [4-125-2-6]
梵語非連聲形式 asmābhi labdham phalam adya tasya śīlasya pūrvam caritasya nātha
現代漢譯 護主啊!今日我們才會獲得這過去所持戒的果報。

序號4-125-2-1

梵語 labdham
梵語非連聲形式 √labh
梵語標註 ppp.n.sg.N.
現代漢譯 被獲得。
護譯 有獲。
什譯 得。

第3945頁 / 共4097頁