《法華經》對勘材料
![]() |
|
第2420頁 / 共4097頁 | |
|
序號4-16
| 梵語 | atha khalu bhagavan sa daridra-puruṣa āhāra-cīvaraṃ paryeṣamāṇo ’nupūrveṇa yena tasya prabhūta-hiraṇya-suvarṇa-dhana-dhānya-krośa-koṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet [4-16-1] |
|---|---|
| 梵語非連聲形式 | atha khalu bhagavan saḥ daridra-puruṣaḥ āhāra-cīvaram paryeṣamāṇaḥ anupūrveṇa yena tasya prabhūta-hiraṇya-suvarṇa-dhana-dhānya-krośa-koṣṭhāgārasya samṛddhasya puruṣasya niveśanam tena upasaṃkrāmet |
| 現代漢譯 | “世尊啊!這時,這個窮人因為求索衣食,漸漸走近這位寶庫眾多、糧倉殷實、金銀財富不計其數的興隆人家。 |
| 注 | 新主題句 |
| 護譯 | “其子僥會,至長者家。 |
| 什譯 | “世尊!爾時窮子傭賃展轉遇到父舍,住立門側。 |
序號4-16-1 
| 梵語 | atha khalu bhagavan sa daridra-puruṣa āhāra-cīvaraṃ paryeṣamāṇo ’nupūrveṇa yena tasya prabhūta-hiraṇya-suvarṇa-dhana-dhānya-krośa-koṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāme [4-16-1-6] [4-16-1-1] bhagavan [4-16-1-2] sa daridra-puruṣa [4-16-1-3] āhāra-cīvaraṃ paryeṣamāṇo [4-16-1-4] ’nupūrveṇa [4-16-1-5] yena tasya prabhūta-hiraṇya-suvarṇa-dhana-dhānya-krośa-koṣṭhāgārasya samṛddhasya puruṣasya [4-16-1-7] niveśanaṃ [4-16-1-8] tenopasaṃkrāmet [4-16-1-9] |
|---|---|
| 梵語非連聲形式 | atha khalu bhagavan saḥ daridra-puruṣaḥ āhāra-cīvaram paryeṣamāṇaḥ anupūrveṇa yena tasya prabhūta-hiraṇya-suvarṇa-dhana-dhānya-krośa-koṣṭhāgārasya samṛddhasya puruṣasya niveśanam tena upasaṃkrāmet |
| 現代漢譯 | “世尊啊!這時,這個窮人因為求索衣食,漸漸走近這位寶庫眾多、糧倉殷實、金銀財富不計其數的興隆人家。 |
| 注 | 新主題句 |
| 護譯 | “其子僥會,至長者家。 |
| 什譯 | “世尊!爾時窮子傭賃展轉遇到父舍,住立門側。 |
序號4-16-1-6
| 梵語 | yena…, tena upasaṃkrāmet |
|---|---|
| 現代漢譯 | 往詣結構,意指走近...,搭配主格,如此處的niveśanam。 |
| ● | yena ⇨ yad rel.pron.n.sg.I. |
|---|---|
| ● | tena ⇨ tad dem.n.sg.I. |
![]() |
|
第2420頁 / 共4097頁 | |
|
|


