《法華經》對勘材料
![]() |
|
第2250頁 / 共4097頁 | |
|
序號4-3
| 梵語 | yadāpi bhagavān dharmaṃ deśayati ciraṃ-niṣaṇṇaś ca bhagavān bhavati [4-3-1] vayaṃ ca tasyāṃ dharma-deśanāyāṃ pratyupasthitā bhavāmaḥ [4-3-2] / tadāpy asmākaṃ bhagavan ciraṃ-niṣaṇṇānāṃ bhagavantaṃ ciraṃ-paryupāsitānām aṅga-pratyaṅgāni duḥkhanti saṃdhi-visaṃdhayaś ca duḥkhanti [4-3-3] |
|---|---|
| 現代漢譯 | “當世尊久坐說法,我們身處法教之中時,世尊啊!那時我們因為長久端坐、禮拜世尊,四肢和關節酸痛不已。 |
| 注 | 新主題鏈,條件複句 |
| 護譯 | “如來所講我等靖聽,次第坐定,諸來大眾不敢危疲,無所患厭。 |
| 什譯 | “世尊往昔說法既久,我時在座,身體疲懈。 |
序號4-3-3 
| 梵語 | tadāpy [4-3-3-1] asmākaṃ bhagavan [4-3-3-2] ciraṃ-niṣaṇṇānāṃ bhagavantaṃ ciraṃ-paryupāsitānām [4-3-3-3] aṅga-pratyaṅgāni [4-3-3-4] duḥkhanti saṃdhi-visaṃdhayaś [4-3-3-5] ca duḥkhanti [4-3-3-6] |
|---|---|
| 梵語非連聲形式 | tadā api asmākam bhagavan ciraṃ-niṣaṇṇānām bhagavantam ciraṃ-paryupāsitānām aṅga-pratyaṅgāni duḥkhanti saṃdhi-visaṃdhayaḥ ca duḥkhanti |
| 現代漢譯 | 世尊啊!那時因為我們坐了很久,並且長時敬奉世尊,身體四肢和關節都酸痛不已。 |
| 護譯 | 諸來大眾不敢危疲無所患厭。 [注] 4-3-2.的後續子句。 |
| 什譯 | 身體疲懈。 [注] 4-3-2.的後續子句。 |
序號4-3-3-3
| 梵語 | asmākam ciraṃ-niṣaṇṇānām bhagavantam ciraṃ-paryupāsitānām |
|---|---|
| 現代漢譯 | 因為我們長久端坐、敬奉世尊。 |
| ● | asmākam ⇨ mad pers.1.pl.G. 我們。 |
|---|---|
| ● | ciraṃ-niṣaṇṇānām ⇨ ciram-niṣaṇṇa ppp.m.pl.G. 久坐。持業釋(副詞關係)。 |
| ciram ⇨ adv. 長久、長期。 | |
| niṣaṇṇa ⇨ ni-√sad ppp. 坐。 | |
| ni ⇨ pref. 往下。 | |
| √sad ⇨ 坐。 | |
| ● | bhagavantam ⇨ bhagavat m.sg.Ac. 世尊。 |
| ● | ciraṃ-paryupāsitānām ⇨ ciram-paryupāsita ppp.m.pl.G. 長時敬奉。持業釋(副詞關係)。 |
| ● | paryupāsita ⇨ pari-upa-√ās ppp. 直譯是圍繞靠近而坐,意譯是崇拜、侍奉。 |
| pari ⇨ pref. 圍繞。 | |
| upa ⇨ pref. 靠近。 | |
| √ās ⇨ 坐。 |
![]() |
|
第2250頁 / 共4097頁 | |
|
|


