梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2572頁 / 共4097頁

序號4-30

梵語 atha khalu sa daridra-puruṣas bhītas trastas saṃvignas udvigna-mānasa evaṃ ca cintayet [4-30-1] /mā tāvad ahaṃ vadhyo daṇḍyo bhaveyaṃ naśyāmīti [4-30-2] /sa mūrcchito dharaṇyāṃ prapated visaṃjñaś ca syāt [4-30-3]
現代漢譯 “這時,這個窮人驚恐懼怕,毛骨悚然,慌亂不安,心想:‘我該不會遭受杖笞痛打,以至斃命吧。’於是他昏倒在地,失去意識。
新主題鏈
護譯 (無)。
什譯 “于時窮子,自念無罪,而被囚執,此必定死;轉更惶怖,悶絕躄地。

序號4-30-2

梵語 [4-30-2-1] tāvad [4-30-2-2] ahaṃ [4-30-2-3] vadhyo daṇḍyo bhaveyaṃ [4-30-2-4] naśyām [4-30-2-5] īti [4-30-2-6]
梵語非連聲形式 mā tāvat aham vadhyaḥ daṇḍyaḥ bhaveyam naśyāmi iti
現代漢譯 ‘我該不會遭受杖笞痛打,以至斃命吧。’
護譯 (無)。
什譯 無罪而被囚執,此必定死。 [注] evam的同位成分↔直接引語

序號4-30-2-4

梵語 vadhyaḥ daṇḍyaḥ bhaveyam
現代漢譯 遭受杖笞痛打。
護譯 (無)。
什譯 被囚執。

vadhyaḥ ⇨ √vadh fpp.m.sg.N. 應被殺的。
√vadh ⇨ 殺。
daṇḍyaḥ ⇨ √daṇḍ fpp.m.sg.N. 應被杖笞、痛打的。
√daṇḍ ⇨ 責罰。參考
daṇḍa ⇨ m. 棒、棍。
bhaveyam ⇨ √bhū opt.1.sg.P. 變成、存在。 護譯: (無)。 什譯: 必定-。

第2572頁 / 共4097頁