《法華經》對勘材料
![]() |
|
第224頁 / 共328頁 | |
|
序號4-33
| 梵語 | atha khalu bhagavan sa gṛha-patir upāya-kauśalyena na kasya-cid ācakṣen mamaiṣa putra iti [4-33-1] |
|---|---|
| 梵語非連聲形式 | atha khalu bhagavan saḥ gṛha-patiḥ upāya-kauśalyena na kasya-cid ācakṣen mama eṣaḥ putraḥ iti |
| 現代漢譯 | “世尊啊!於是這位家長透過方法上的善巧,不告訴任何人:‘這是我的兒子。’ |
| 注 | 4-32.的後續子句 |
| 護譯 | “以權告子: |
| 什譯 | “而以方便,不語他人雲是我子。 |
![]() |
|
第224頁 / 共328頁 | |
|
|


