《法華經》對勘材料
![]() |
|
第2714頁 / 共4097頁 | |
|
序號4-40
| 梵語 | atha khalu tau dvau puruṣau sa ca daridra-puruṣo vetanaṃ gṛhītvā tasya mahā-dhanasya puruṣasyāntikāt tasminn eva niveśane saṃskāra-dhānaṃ śodhayeyuḥ [4-40-1] / tasyaiva ca mahā-dhanasya puruṣasya gṛha-parisare kaṭapali-kuñcikāyāṃ vāsaṃ kalpayeyuḥ [4-40-2] |
|---|---|
| 現代漢譯 | “然後,這二人和那個窮人從富人那裡拿了報酬後,就在富人家裡清理糞池,並住在緊臨富人住宅的茅屋中。 |
| 注 | 新主題句,連動式 |
| 護譯 | “時子於廐調習車馬,繕治珍寶,轉復教化家內小大。 |
| 什譯 | “爾時窮子先取其價,尋與除糞。 |
序號4-40-2 
| 梵語 | tasyaiva [4-40-2-2] ca [4-40-2-3] mahā-dhanasya puruṣasya [4-40-2-1] gṛha-parisare [4-40-2-4] kaṭa-palikuñcikāyāṃ [4-40-2-5] vāsaṃ [4-40-2-6] kalpayeyuḥ [4-40-2-7] |
|---|---|
| 梵語非連聲形式 | tasya eva ca mahā-dhanasya puruṣasya gṛha-parisare kaṭa-palikuñcikāyām vāsam kalpayeyuḥ |
| 現代漢譯 | 並住在緊臨這位富人住宅的茅屋中。 |
序號4-40-2-1
| 梵語 | tasya mahā-dhanasya puruṣasya |
|---|---|
| 現代漢譯 | 這位富人。 |
| ● | tasya ⇨ tad dem.m.sg.G. 這。限定puruṣasya。 |
|---|---|
| ● | mahā-dhanasya ⇨ mahā-dhana adj.m.sg.G. 有巨大財富的。持業釋(形容詞關係)→多財釋。修飾puruṣasya。 |
| mahā ⇨ mahat adj. 大量的。mahā是mahat的複合詞形。 | |
| dhana ⇨ n. 財富。 | |
| ● | puruṣasya ⇨ puruṣa m.sg.G. 人。 |
![]() |
|
第2714頁 / 共4097頁 | |
|
|


