梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第527頁 / 共719頁

序號4-46

梵語 asti me bhoḥ puruṣa jīrṇa-śāṭī [4-46-1] /sacet tayā te kāryaṃ syād yācer ahaṃ te ’nupradāsyāmi [4-46-2] /yena-yena te bhoḥ puruṣa kāryam evaṃ-rūpeṇa pariṣkāreṇa taṃ-tam evāhaṃ te sarvam anupradāsyāmi [4-46-3] /nirvṛtas tvaṃ bhoḥ puruṣa bhava yādṛśas te pitā tādṛśas te ’haṃ mantavyaḥ [4-46-4]
現代漢譯 “‘男子漢啊!我有件舊衣服,你若需要它,就(向我)索求,我會給你。男子漢啊!你若有任何像這樣的衣食需求,我全都給你。男子漢啊!你就安心吧,應當把我視如你的父親。
新主題句
護譯 “‘僮僕侍使,男女大小,恣意所欲,一以相付。
什譯 “‘亦有老弊使人須者相給,好自安意。我如汝父,勿復憂慮。’”

序號4-46-3

梵語 yena-yena te [4-46-3-1] [4-46-3-2] [4-46-3-8] bhoḥ puruṣa kāryam [4-46-3-3] eva [4-46-3-6] ṃ-rū [4-46-3-7] peṇa pariṣkāreṇa [4-46-3-4] taṃ-tam [4-46-3-5] evāhaṃ te sarvam [4-46-3-9] anupradāsyāmi [4-46-3-10]
梵語非連聲形式 yena-yena te bhos puruṣa kāryam evaṃ-rūpeṇa pariṣkāreṇa taṃ-tam eva aham te sarvam anupradāsyāmi
現代漢譯 男子漢啊!你若有任何像這樣的衣食需求,我全都給你。
護譯 僮僕侍使,男女大小,恣意所欲,一以相付。
什譯 亦有老弊使人須者相給。

第527頁 / 共719頁