《法華經》對勘材料
![]() |
|
第240頁 / 共328頁 | |
|
序號4-49
| 梵語 | sarvathā te bhoḥ puruṣa na samanupaśyāmy ekam api pāpa-karma yathaiṣām anyeṣāṃ puruṣāṇāṃ karma kurvatām ime doṣāḥ saṃvidyante [4-49-1] |
|---|---|
| 梵語非連聲形式 | sarvathā te bhos puruṣa na samanupaśyāmi ekam api pāpa-karma yathā eṣām anyeṣām puruṣāṇām karma kurvatām ime doṣāḥ saṃvidyante |
| 現代漢譯 | “‘男子漢啊!我也不見你像其它工人一樣,有這些過失,你一件惡事都不做。 |
| 注 | 新主題句 |
| 護譯 | (無)。 |
| 什譯 | “‘都不見汝有此諸惡,如餘作人。 |
![]() |
|
第240頁 / 共328頁 | |
|
|


