《法華經》對勘材料
![]() |
|
第244頁 / 共328頁 | |
|
序號4-53
| 梵語 | atha viṃśater varṣāṇām atyayena sa daridra-puruṣas tasya gṛha-pater niveśane viśrabdho bhaven niṣkramaṇa-praveśe tatraiva ca kaṭapali-kuñcikāyāṃ vāsaṃ kalpayet [4-53-1] |
|---|---|
| 梵語非連聲形式 | atha viṃśateḥ varṣāṇām atyayena saḥ daridra-puruṣaḥ tasya gṛha-pateḥ niveśane viśrabdhaḥ bhaven niṣkramaṇa-praveśe tatra eva ca kaṭapali-kuñcikāyām vāsam kalpayet |
| 現代漢譯 | “於是二十年過後,這個窮人對於進出這位家長的宅第很有自信,不過仍然住在茅草屋中。 |
| 注 | 新主題句 |
| 護譯 | (無)。 |
| 什譯 | “過是已後,心相體信,入出無難,然其所止猶在本處。 |
![]() |
|
第244頁 / 共328頁 | |
|
|


