《法華經》對勘材料
![]() |
|
第246頁 / 共328頁 | |
|
序號4-55
| 梵語 | āgaccha tvaṃ bhoḥ puruṣa [4-55-1] /idaṃ mama prabhūtaṃ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāram asty [4-55-2] ahaṃ bāḍha-glāna [4-55-3] icchāmy etaṃ yasya dātavyaṃ yataś ca grahītavyaṃ yac ca nidhātavyaṃ bhavet /sarvaṃ saṃjānīyāḥ [4-55-4] |
|---|---|
| 現代漢譯 | “‘男子漢啊!你過來。我擁有這個貯藏大量金銀財寶和稻穀的寶庫和倉庫,如今我病重,我希望你能知道這一切:誰可以交付(東西)?應從誰(那裏)拿取(東西)?哪個東西是應保存的? |
| 注 | 新主題鏈,並列複句 |
| 護譯 | “‘吾今困劣,宜承洪軌,居業寶藏若悉受之,周濟窮乏,從意所施, |
| 什譯 | “‘我今多有金銀珍寶,倉庫盈溢,其中多少、所應取與,汝悉知之。我心如是,當體此意。 |
![]() |
|
第246頁 / 共328頁 | |
|
|


