《法華經》對勘材料
![]() |
|
第245頁 / 共328頁 | |
|
序號4-54
| 梵語 | atha khalu bhagavaṃs tasya gṛha-pater glānyaṃ pratyupasthitaṃ bhavet sa maraṇa-kāla-samayaṃ cātmanaḥ pratyupasthitaṃ samanupaśyet [4-54-1] /sa taṃ daridra-puruṣam evaṃ vadet [4-54-2] |
|---|---|
| 現代漢譯 | “世尊啊!這時,這位家長罹患疾病,眼看自己死期臨近,便對窮人這樣說道: |
| 注 | 新主題鏈,因果複句 |
| 護譯 | “時大長者寢疾于床,知壽欲終,自命其子,而告之曰: |
| 什譯 | “世尊,爾時長者有疾,自知將死不久。語窮子言: |
![]() |
|
第245頁 / 共328頁 | |
|
|


