《法華經》對勘材料
第3019頁 / 共4097頁 |
序號4-59
梵語 | śṛṇvantu bhavanto ’yaṃ mama putra auraso mayaiva janitaḥ [4-59-1] /amukaṃ nāma nagaraṃ tasmād eṣa pañcāśad varṣo naṣṭaḥ [4-59-2] /amuko nāmaiṣa nāmnāham apy amuko nāma [4-59-3] /tataś cāhaṃ nagarād etam eva mārgamāṇa ihāgataḥ [4-59-4] /eṣa mama putro ’ham asya pitā [4-59-5] /yaḥ kaś-cin mamopabhogo ’sti taṃ sarvam asmai puruṣāya niryātayāmi [4-59-6] yac ca me kiṃ-cid asti pratyātmakaṃ dhanaṃ tat sarvam eṣa eva jānāti [4-59-7] |
---|---|
現代漢譯 | “‘各位請聽!這是我的親生兒子,確實是我生的。有個名叫某某的城。他從那裏失蹤了五十年。他叫某某,我也叫某某。我為找尋此人,從那座城來到這裡。這人是我的兒子,我是這人的父親。我會將我所有的財富享用都贈予這個人,而這個人對我的私有財產也都一清二楚。’evam的同位成分 |
注 | 直接引語。聯合式並列複句 |
護譯 | “‘各且明聽!斯是吾子則吾所生,名字為某,捨我流迸二三十年,今乃相得。斯則吾子,吾則是父,所有財寶皆屬我子。’ |
什譯 | “‘諸君當知!此是我子,我之所生。於某城中、舍吾逃走,伶俜辛苦五十餘年,其本字某。我名某甲,昔在本城懷憂推覓,忽於此間遇會得之。此實我子,我實其父。今我所有一切財物,皆是子有,先所出內,是子所知。’ |
序號4-59-6
梵語 | yaḥ kaś-cin mamopabhogo ’sti [4-59-6-1] taṃ [4-59-6-2] sarvam [4-59-6-3] asmai puruṣāya [4-59-6-4] niryātayāmi [4-59-6-5] |
---|---|
梵語非連聲形式 | yaḥ kaś-cid mama upabhogaḥ asti tam sarvam asmai puruṣāya niryātayāmi |
現代漢譯 | 凡是我的享用之物,我都贈予此人。 |
護譯 | 所有財寶皆屬我子。 [注] 分句 |
什譯 | 今我所有一切財物,皆是子有。 [注] 分句。 |
序號4-59-6-1
梵語 | yaḥ kaś-cid mama upabhogaḥ asti |
---|---|
現代漢譯 | 我的任何享用之物。 |
護譯 | 所有財寶。 [注] yad從句↔主語 |
什譯 | 我所有一切財物。 [注] yad從句↔主語 |
● | yaḥ ⇨ yad rel.m.sg.N. 哪個。引導從句,與下文tat搭配使用,意為“凡是……者,都”。 |
---|---|
● | kaś-cid ⇨ kaḥ-cid indef.pron.m.sg.N. 任何。 |
kaḥ ⇨ ka inter.m.sg.N. 什麼。 | |
cid ⇨ adv. 加到疑問代名詞或疑問副詞後,以傳達 “不定” 的意含。 | |
● | mama ⇨ mad pers.1.sg.G. 我的。 |
● | upabhogaḥ ⇨ upabhoga m.sg.N. 享用、利益。 |
● | asti ⇨ √as pres.3.sg.P. 有、是。 |
第3019頁 / 共4097頁 |