梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3034頁 / 共4097頁

序號4-60

梵語 atha khalu bhagavan sa daridra-puruṣas tasmin samaya imam evaṃ-rūpaṃ ghoṣaṃ śrutvāścaryādbhuta-prāpto [4-60-1] bhaved [4-60-2] evaṃ ca vicintayet sahasaiva mayedam eva tāvad dhiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāraṃ pratilabdham iti [4-60-3]
現代漢譯 “世尊啊!這時,這個窮人聽到這番話後,感到無比驚奇,心想:‘我竟忽然得到這一藏有金銀財寶和稻穀的寶庫和倉庫。’
新主題鏈,連動式
護譯 “子聞宣令大眾之音,心益欣然而自念言:‘餘何宿福得領室藏?’”
什譯 “世尊!是時窮子聞父此言,即大歡喜,得未曾有,而作是念:‘我本無心有所希求,今此寶藏自然而至。’

序號4-60-2

梵語 śrutvāścaryādbhuta-prāpto [4-60-2-1] bhaved [4-60-2-2]
梵語非連聲形式 (śrutvā) āścarya-adbhuta-prāptaḥ bhavet
現代漢譯 深感驚奇。
護譯 心益欣然。 [注] 核心動詞句↔連動式的VP2
什譯 得未曾有。 [注] 核心動詞句↔連動式的VP2

序號4-60-2-1

梵語 āścarya-adbhuta-prāptaḥ
梵語非連聲形式 āścarya-adbhuta-prāpta
梵語標註 ppp.m.sg.N.
現代漢譯 深感驚奇。依主釋(業格關係)。
護譯 心益欣然。
什譯 得未曾有。

āścarya-adbhuta ⇨ n. 驚奇。相違釋。
āścarya ⇨ n. 驚異。
adbhuta ⇨ n. 奇特。
prāpta ⇨ pra-√āp ppp. 達到、獲得,常置於複合詞末,表示成為...的狀態。
pra ⇨ pref. 向前。
√āp ⇨ 抵達、獲得、經歷、遭受、進入。

第3034頁 / 共4097頁