梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3085頁 / 共4097頁

序號4-64

梵語 tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmo bahu ca labdham iti manyāmahe tathāgatasyāntikād eṣu dharmeṣv abhiyuktā ghaṭitvā vyāyamitvā [4-64-1]
梵語非連聲形式 tena ca vayam bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣu abhiyuktā ghaṭitvā vyāyamitvā
現代漢譯 “我們因為已證得涅槃而心滿意足,自以為:‘在如來身邊投入於這些法教,發奮努力後,就已獲得很多’。
4-63.的後續子句,連動式
護譯 “慇懃慕求,初不休懈,欲得無為,意中默然,熟自思惟,所獲無量,於如來所承順法行,遵修禪定而常信樂。
什譯 “既得此已,心大歡喜,自以為足,而便自謂:‘於佛法中勤精進故,所得弘多。’

序號4-64-1

梵語 tena ca [4-64-1-1] vayaṃ [4-64-1-2] bhagavan [4-64-1-3] nirvāṇena pratilabdhena [4-64-1-4] tuṣṭā bhavāmo [4-64-1-5] bahu ca labdham iti [4-64-1-6] manyāmahe [4-64-1-7] tathāgatasyāntikād [4-64-1-8] eṣu dharmeṣv [4-64-1-9] abhiyuktā ghaṭitvā vyāyamitvā [4-64-1-10]
梵語非連聲形式 tena ca vayam bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣu abhiyuktā ghaṭitvā vyāyamitvā
現代漢譯 “我們因為已證得涅槃而心滿意足,自以為:‘在如來身邊投入於這些法教,發奮努力後,就已獲得很多’。
4-63.的後續子句,連動式
護譯 “慇懃慕求,初不休懈,欲得無為,意中默然,熟自思惟,所獲無量,於如來所承順法行,遵修禪定而常信樂。
什譯 “既得此已,心大歡喜,自以為足,而便自謂:‘於佛法中勤精進故,所得弘多。’

序號4-64-1-4

梵語 tena nirvāṇena pratilabdhena
現代漢譯 因為已證得此涅槃。
護譯 欲得無為。
什譯 既得此已。 [注] ppp. ↔“既……已”框式結構,連動式的VP1

tena nirvāṇena ⇨ 此涅槃。 護譯: 無為。 什譯: 此。
tena ⇨ tad dem.n.sg.I. 限定nirvāṇena。
nirvāṇena ⇨ nirvāṇa < nir-√vā n.sg.I. 寂滅、涅槃。
nir-√vā ⇨ 吹熄。
nis ⇨ pref. 離、沒有...。當後接元音或濁輔音時音變為nir。
√vā ⇨ 吹。
pratilabdhena ⇨ prati-√labh ppp.n.sg.I. 已得。
prati-√labh ⇨ 直譯是得回,意指獲得。
prati ⇨ pref. 回。
√labh ⇨ 得。

第3085頁 / 共4097頁