《法華經》對勘材料
![]() |
![]() |
第3108頁 / 共4097頁 | ![]() |
![]() |
序號4-65
梵語 | prajānāti ca tathāgato ’smākaṃ hīnādhimuktikatāṃ [4-65-1] tataś ca bhagavān asmān upekṣate na saṃbhinatti nācaṣṭe [4-65-2] yo ayaṃ tathāgatasya jñāna-kośa eṣa eva yuṣmākaṃ bhaviṣyatīti [4-65-3] bhagavāṃś cāsmākam upāya-kauśalyenāsmiṃs tathāgata-jñāna-kośe dāyādān saṃṣthāpayati [4-65-4] |
---|---|
現代漢譯 | “如來知道我們志向低劣,因此先不管我們,不加入我們,不告訴我們: ‘凡是如來的智慧寶藏,都將是你們的。” 然而,透過方法上的善巧,世尊讓我們穩立於如來智慧寶藏繼承者(的地位上)。 |
注 | 新主題鏈,聯合式並列複句 |
護譯 | “謂觀我等懈廢下劣,而不分別,不能志願,此如來法珍寶之藏,於今世尊以權方便,觀于本際慧寶帑藏, |
什譯 | “然世尊先知我等,心著弊欲,樂於小法,便見縱捨,不為分別:‘汝等當有如來知見寶藏之分。’世尊以方便力,說如來智慧。 |
序號4-65-3 ![](/site_media/uparrow.png)
梵語 | yo ayaṃ [4-65-3-1] tathāgatasya jñāna-kośa [4-65-3-2] eṣa [4-65-3-3] eva [4-65-3-4] yuṣmākaṃ [4-65-3-5] bhaviṣyat [4-65-3-6] īti [4-65-3-7] |
---|---|
梵語非連聲形式 | yaḥ ayam tathāgatasya jñāna-kośaḥ eṣaḥ eva yuṣmākam bhaviṣyati iti |
現代漢譯 | 不告訴我們:‘凡是如來的智慧寶藏,都將是你們的。’ |
護譯 | 此如來法珍寶之藏。 [注] iti 結構↔直接引語 |
什譯 | 汝等當有如來知見寶藏之分。 [注] iti 結構↔直接引語 |
序號4-65-3-5
梵語 | yuṣmākam |
---|---|
梵語非連聲形式 | yuṣmad |
梵語標註 | pers.2.pl.G. |
現代漢譯 | 你們。在此屬格表主體。 |
護譯 | (無)。 |
什譯 | 汝等。 [注] G. ↔主語 |
![]() |
![]() |
第3108頁 / 共4097頁 | ![]() |
![]() |
![]() |