《法華經》對勘材料
![]() |
|
第266頁 / 共328頁 | |
|
序號4-75
| 梵語 | āścarya-bhūtā sma tathādbhutāś ca audbilya-prāptā sma śṛuṇitva ghoṣaṃ [4-75-1] / sahasaiva asmābhir ayaṃ tathādya manojña-ghoṣaḥ śrutu nāyakasya [4-75-2] //1// |
|---|---|
| 護譯 | 我等今日,逮聞斯音,怪之愕然,得未曾有,由是之故,心用悲喜。又省導師,柔軟音聲, |
| 什譯 | 我等今日,聞佛音教,歡喜踴躍,得未曾有。 |
![]() |
|
第266頁 / 共328頁 | |
|
|


