梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3290頁 / 共4097頁

序號4-79

梵語 tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā [4-79-1] / niveśanaṃ māpiya tatra tiṣṭhet samarpito kāma-guṇehi pañcabhiḥ [4-79-2] //5//
護譯 與人戀訟,欲得其子,便詣異土,入於大城。則於彼止,立於屋宅,具足嚴辦,五樂之欲。
什譯 求之既疲,頓止一城,造立舍宅,五欲自娛。

序號4-79-1

梵語 tathā [4-79-1-1] ca [4-79-1-2] so [4-79-1-3] putra [4-79-1-4] gaveṣamāṇo [4-79-1-5] anyaṃ mahantaṃ nagaraṃ [4-79-1-6] hi [4-79-1-7] gatvā [4-79-1-8]
梵語非連聲形式 tathā ca so putra gaveṣamāṇaḥ anyam mahantam nagaram hi gatvā
現代漢譯 他這樣尋找兒子,來到另一座大城。

序號4-79-1-6

梵語 anyam mahantam nagaram
現代漢譯 另一座大城。
護譯 於大城。
什譯 一城。

anyam ⇨ anya adj.m.sg.Ac. 其它。修飾nagaram。
mahantam ⇨ < mahant-a < mahant < mahānt < mahat adj.m.sg.Ac. 大。修飾nagaram。
mahat ⇨ adj. 大的。
nagaram ⇨ nagara m.sg.Ac. 城。

第3290頁 / 共4097頁