《法華經》對勘材料
![]() |
|
第3346頁 / 共4097頁 | |
|
序號4-83
| 梵語 | etādṛśo ṛddhimato naraḥ syāj jīrṇaś ca vṛddhaś ca mahallakaś ca [4-83-1] / sa putra-śokaṃ anucintayantaḥ kṣapeya rātriṃ-diva nitya-kālam [4-83-2] //9// |
|---|---|
| 護譯 | 勢富如是。啼哭淚出,吾既朽老,志力衰變,心誨思想,欲得見子。夙夜追念,情不去懷, |
| 什譯 | 豪富如是,有大力勢。而年朽邁,益憂念子,夙夜惟念,死時將至。 |
序號4-83-1 
| 梵語 | etādṛśo ṛddhimato [4-83-1-1] naraḥ [4-83-1-2] syāj [4-83-1-3] jīrṇaś ca vṛddhaś ca mahallakaś ca [4-83-1-4] |
|---|---|
| 梵語非連聲形式 | etādṛśaḥ ṛddhimato naraḥ syāt jīrṇaḥ ca vṛddhaḥ ca mahallakaḥ ca |
| 現代漢譯 | 如此富貴之人,卻已年邁,衰老體弱。 |
序號4-83-1-4
| 梵語 | jīrṇaḥ ca vṛddhaḥ ca mahallakaḥ ca |
|---|---|
| 現代漢譯 | 年邁衰老,體弱無力。 |
| 護譯 | 朽老志力衰變。 |
| 什譯 | 而年朽邁。 |
| ● | jīrṇaḥ ⇨ √jṝ ppp.m.sg.N. 衰老。 |
|---|---|
| ● | ca ⇨ conj. 和、然而。 |
| ● | vṛddhaḥ ⇨ √vṛdh ppp.m.sg.N. 年邁。 |
| ● | mahallakaḥ ⇨ mahallaka adj.m.sg.N. 虛弱、無力。 |
![]() |
|
第3346頁 / 共4097頁 | |
|
|


