《法華經》對勘材料
![]() |
|
第3358頁 / 共4097頁 | |
|
序號4-84
| 梵語 | sa tādṛśo durmati mahya putraḥ pañcāśa varṣā pi tadā palānakaḥ [4-84-1] / ayaṃ ca kośo vipulo mamāsti kāla-kriyā co mama pratyupasthitā [4-84-2] //10// |
|---|---|
| 護譯 | 聞子之問,意增煩惋。舍我別來,二三十年,吾之所有,財業廣大,假當壽終,無所委付。 |
| 什譯 | 癡子舍我,五十餘年,庫藏諸物,當如之何? |
序號4-84-1 
| 梵語 | sa tādṛśo [4-84-1-2] durmati [4-84-1-3] mahya [4-84-1-4] putraḥ [4-84-1-1] pañcāśa varṣā [4-84-1-5] pi [4-84-1-6] tadā [4-84-1-7] palānakaḥ [4-84-1-8] |
|---|---|
| 梵語非連聲形式 | saḥ tādṛśaḥ durmati mahya putraḥ pañcāśa varṣā pi tadā palānakaḥ |
| 現代漢譯 | 我這個兒子如此愚癡,逃走至今也已五十年。 |
序號4-84-1-6
| 梵語 | pi |
|---|---|
| 梵語標註 | adv. |
| 現代漢譯 | 也、即使。 |
![]() |
|
第3358頁 / 共4097頁 | |
|
|


