梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第624頁 / 共719頁

序號4-91

梵語 mā dāni doṣaṃ pi labheyam atra gṛhṇitva veṣṭiṃ pi ca kārayeyam [4-91-1] / anucintayantaḥ sa palāyate naro daridra-vīthīṃ paripṛcchamānaḥ [4-91-2] //17//
護譯 得無為之,所牽逼迫,不如舍去,修己所務。思慮是已,尋欲迸逝,世無敬貧,喜窮士者。
什譯 驚怖自怪,何故至此。覆自念言:‘我若久住,或見逼迫,強驅使作。’思惟是已,馳走而去,借問貧裡,欲往傭作。

序號4-91-1

梵語 [4-91-1-1] dāni [4-91-1-2] doṣaṃ [4-91-1-3] pi [4-91-1-4] labheyam [4-91-1-5] atra [4-91-1-6] gṛhṇitva [4-91-1-7] veṣṭiṃ [4-91-1-8] pi ca [4-91-1-9] kārayeyam [4-91-1-10]
梵語非連聲形式 mā dāni doṣam pi labheyam atra gṛhṇitva veṣṭim pi ca kārayeyam
現代漢譯 “我千萬別在此受難,被抓去勞作。”

第624頁 / 共719頁