梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3520頁 / 共4097頁

序號4-94

梵語 dṛṣṭvā ca so paṇḍitu taṃ [4-94-1] mahā-dhanī hīnādhimukto ayu bāla durmatiḥ [4-94-2] / na śraddadhī mahyam imāṃ vibhūtāṃ pitā mamāyaṃ ti na cāpi śraddadhīt [4-94-3] //20//
護譯 大富長者,見之起強,憐傷斯子,為下劣極,亦不覩信,彼是我父,又複懷疑,不審財寶。
什譯 長者知子,愚癡狹劣,不信我言,不信是父。

序號4-94-3

梵語 na [4-94-3-1] śraddadhī [4-94-3-2] mahyam [4-94-3-3] [4-94-3-6] imāṃ vibhūtāṃ [4-94-3-4] pitā mam [4-94-3-5] āyaṃ ti [4-94-3-7] na cāpi śraddadhīt [4-94-3-8]
梵語非連聲形式 na śraddadhī mahyam imām vibhūtām pitā mama ayam ti na ca api śraddadhīt
現代漢譯 ‘不相信這權勢是我的,也不相信這是我的父親。’

序號4-94-3-8

梵語 na ca api śraddadhīt
現代漢譯 也不信。
護譯 亦不覩信。
什譯 不信。

api ⇨ adv. 也、即使。
śraddadhīt ⇨ śrad-√dhā aor.3.sg.P. 相信。
śrad ⇨ śrat =satya 真實、信賴 pref. 。
√dhā ⇨ 放置。

第3520頁 / 共4097頁