梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第326頁 / 共1461頁

序號1-17

梵語 dharmeṇa te jitam idaṃ varadharmarājyaṃ dharmaṃ dhanaṃ ca dadase jagato jitāre |dharmaprabhedakuśalaṃ paramārthadarśin dharmeśvaraṃ śirasi vandami dharmarājam [1-17-1] na ca na ca aprabhedakuśalaṃ parṃ prabhāṣi hetuṃ pratītya imi saṃbhavi sarvadharmāḥ naivātra ātmana ca kāraku vedako vā na ca karmu naśyati śubhaṃ aśubhaṃ ca kiṃcit [1-17-2] |
支謙譯 經道講授諸法王,以法布施解說人。法鼓導善現上義,稽首法王此極尊。說名不有亦不無,以因緣故諸法生。非我不造彼不知,如佛清淨無惡形。
鳩摩羅什譯 法王法力超群生,常以法財施一切,能善分別諸法相,於第一義而不動,已於諸法得自在,是故稽首此法王。說法不有亦不無,以因緣故諸法生。無我無造無受者,善惡之業亦不亡。
玄奘譯 法王法力超群生,常以法財施一切。能善分別諸法相,觀第一義摧怨敵。已於諸法得自在,是故稽首此法王。說法不有亦不無,一切皆得因緣立。無我無造無受者,善惡之業亦不亡。
英譯 King of Law you reign through the Law over all beings, you lavish on them the riches ofthe Law. Skillful analyst of dharmas, Instructor in the Good Law, Sovereign of the Law, King of the Law, all homage to you! Neither being nor not-being, all dharmas are born dependent on causes; there is in them no self, no sensing subject, no activator; but good or bad, no action withers; such is your teaching.
現代漢譯 你以法統治著這個最好的法之王國。你把法財布施給人們。我稽首敬禮善於分析諸法,瞭解最上義理,於法自在的法王(你)。你說:名字既非存在,亦非不存在。由於因緣,一切法產生,而且在這種情況下自我、做者、感受者實不存在,但任何善業和惡業也不毀壞消亡。

序號1-17-2

梵語 na ca nāma asti na ca nāsti [1-17-2-1] giraṃ prabhāṣi [1-17-2-2] hetuṃ pratītya imi saṃbhavi sarvadharmāḥ [1-17-2-3] naivātra ātmana ca kāraku vedako vā [1-17-2-4] na ca karmu naśyati śubhaṃ aśubhaṃ ca kiṃcit [1-17-2-5]
梵語非連聲形式 na ca nāma asti na ca na asti giram prabhāṣi hetum pratītya imi saṃbhavi sarvadharmāḥ na eva atra ātmana ca kāraku vedakaḥ vā na ca karmu naśyati śubham aśubham ca kiṃcid
支謙譯 說名不有亦不無,以因緣故諸法生。非我不造彼不知,如佛清淨無惡形
鳩摩羅什譯 說法不有亦不無,以因緣故諸法生。無我無造無受者,善惡之業亦不亡
玄奘譯 說法不有亦不無,一切皆得因緣立。無我無造無受者,善惡之業亦不亡
現代漢譯 你說:名字既非存在,亦非不存在。由於因緣,這一切法產生,而且在這種情況下自我、做者、感受者實不存在,任何善業和惡業也不毀壞消亡

序號1-17-2-5

梵語 na karmu naśyati śubham aśubham ca kiṃcid
支謙譯 如佛清淨無惡形
鳩摩羅什譯 善惡之業亦不亡
玄奘譯 善惡之業亦不亡
現代漢譯 任何善業和惡業都不毀壞消亡

na ⇨ adv. 不。搭配kiṃcid表示“一點也不” ⋄支譯: ⋄ 什譯: ⋄ 玄譯:
ca ⇨ conj. 和,且。連接此句和前句 ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: (無)
karmu ⇨ karman n.sg.nom. 行為 ⋄支譯: (無) ⋄ 什譯: ⋄ 玄譯:
naśyati ⇨ √naś pres.sg.3. 毀壞消亡 ⋄支譯: (無) ⋄ 什譯: ⋄ 玄譯:
śubham ⇨ śubha < √śubh adj.n.sg.nom. 好的、善的、光彩的、潔白的。修飾karmu ⋄支譯: 清淨 ⋄ 什譯: ⋄ 玄譯:
√śubh ⇨ 美化、照耀
aśubham ⇨ a-śubha< √śubh adj.n.sg.nom. 不光彩的、惡的。修飾karmu ⋄支譯: ⋄ 什譯: ⋄ 玄譯:
a ⇨ pref. 不
√śubh ⇨ 美化、照耀
ca ⇨ conj. 和。連接śubham和aśubham ⋄支譯: (無) ⋄ 什譯: ⋄ 玄譯:
kiṃcid ⇨ kiṃ-cid adj.n.sg.nom. 任何。修飾karmu ⋄支譯: (無) ⋄ 什譯: (無) ⋄ 玄譯: (無)
kiṃ ⇨ ka inter.n.sg.nom. 什麼
cid ⇨ adv. 加到疑問代名詞或疑問副詞後,以傳達 “不定” 的意含

第326頁 / 共1461頁