梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第25頁 / 共1461頁

序號1-2

梵語 sarvair arhadbhiḥ kṣīṇāsravair niḥkleśair vaśībhūtaiḥ [1-2-1] suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ [1-2-2] kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ [1-2-3] parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptair [1-2-4]
支謙譯 -
鳩摩羅什譯 -
玄奘譯 -
英譯 All these monks were holy men, free from impurities without passions come to great strength their minds delivered and their wisdom equally delivered; of noble birth and resembling great elephants; they had fulfilled their duty done what they had to do laid down their burden achieved their aim completely destroyed the shackles of existence; their minds were delivered by perfect knowledge; they had obtained the supreme perfection of being complete masters of their thoughts.
現代漢譯 全部是阿羅漢,諸漏已盡、無煩惱、得自在,心、智慧解脫無礙,善良和順,猶如大龍。他們應作已作,應辦已辦,放下了負擔,達到了自己的目標,破除了再生的煩惱,藉由正智得心解脫,已得一切心自在這一最上波羅密多。

序號1-2-4

梵語 parikṣīṇabhavasaṃyojanaiḥ [1-2-4-1] samyagājñāsuvimuktacittaiḥ [1-2-4-2] sarvacetovasiparamapāramiprāptair [1-2-4-3]
梵語非連聲形式 parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥsarvacetovasiparamapāramiprāptaiḥ
現代漢譯 破除了(導致)再生的煩惱,藉由正智得心意解脫,已得一切心自在這一最上波羅密多

序號1-2-4-1

梵語 parikṣīṇabhavasaṃyojanaiḥ
梵語非連聲形式 parikṣīṇa-bhava-saṃyojana
梵語標註 adj.n.pl.ins.
現代漢譯 破除了(導致)再生的煩惱。依主釋(業格關係)→多財釋

parikṣīṇa ⇨ pari-√kṣi ppp. 已完全破除、毀壞的
pari ⇨ pref. 完全地
√kṣi ⇨ 破壞、摧毀
bhava-saṃyojana ⇨ n. 存在的結縛。字面意思是和(三界)存有綑綁在一起,意指把眾生綑綁於三界,令眾生再生於三界的煩惱。依主釋(屬格關係)。漢譯作有結
bhava ⇨ <√bhū m. 存在,漢譯作有
√bhū ⇨ 變成、存在
saṃyojana ⇨ saṃ-yojana n. 繫縛,指導致再生的煩惱,漢譯作結
saṃ ⇨ =sam pref. 完全地、全面地、整個的
yojana ⇨ <√yuj + ana n. 結合、連結、套上軛具
√yuj ⇨ 結合、套上軛具
ana ⇨ 構成名詞的後綴

第25頁 / 共1461頁