《維摩詰經》對勘材料
![]() |
![]() |
第42頁 / 共1461頁 | ![]() |
![]() |
序號1-4
梵語 | nihatamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ [1-4-1] smṛtisamādhidhāraṇīsaṃpannaiḥ sarvanivaraṇaparyutthānavigataiḥ [1-4-2] anāvaraṇavimokṣapratiṣṭhitaiḥ anācchedyapratibhānaiḥ dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ [1-4-3] |
---|---|
支謙譯 | 皆已降棄魔行仇怨,一切所化莫不信解;其念及定、總持,諸寶悉成其所;皆度死地;脫無罣礙;不失辯才;布施、調意、自損、戒忍、精進、一心、智慧、善權已下。 |
鳩摩羅什譯 | 降伏魔怨,制諸外道;悉已清淨,永離蓋纏;心常安住無礙解脫;念、定、總持、辯才不斷;布施、持戒、忍辱、精進、禪定、智慧及方便力,無不具足。 |
玄奘譯 | 降伏魔怨,制諸外道;永離一切障及蓋纏;念、定、總持,無不圓滿;建立無障解脫智門;逮得一切無斷殊勝念、慧、等持、陀羅尼、辯;皆獲第一布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多。 |
英譯 | vanquishers of Māra and adversaries; victoriously resisting all opponents; gifted with awareness, intelligence, knowledge, concentration, magical formulae and eloquence; based on the liberations without obstacle gifted with indestructible eloquence complying with the perfections of giving, morality, patience, vigour, concentration, wisdom, skillful means, vows, power and knowledge. |
現代漢譯 | 〔他們〕降伏了魔和敵人,不為一切外道所勝;〔他們〕具備念、定、總持,停止生起一切煩惱障。〔他們〕穩立於無礙解脫,〔擁有〕不可被中斷的辯才,善於布施、調伏心意、自制、自我約束、持戒、忍耐、精進、智慧和方便。 |
序號1-4-2 
梵語 | smṛtisamādhidhāraṇīsaṃpannaiḥ [1-4-2-1] sarvanivaraṇaparyutthānavigataiḥ [1-4-2-2] |
---|---|
支謙譯 | 其念及定、總持,諸寶悉成其所;皆度死地 |
鳩摩羅什譯 | 悉已清淨,永離蓋纏;... 念、定、總持 ... 不斷 |
玄奘譯 | 永離一切障及蓋纏;念、定、總持,無不圓滿 |
現代漢譯 | 念、定、總持,皆悉具備;已停止生起一切煩惱障 |
序號1-4-2-2
梵語 | sarvanivaraṇaparyutthānavigataiḥ |
---|---|
梵語非連聲形式 | sarva-nivaraṇa-paryutthāna-vigata |
梵語標註 | adj.m.pl.ins. |
支謙譯 | 皆度死地 |
鳩摩羅什譯 | 悉已清淨,永離蓋纏 |
玄奘譯 | 永離一切障及蓋纏 |
現代漢譯 | 停止生起一切煩惱障。依主釋(業格關係)→多財釋 |
● | sarvanivaraṇaparyutthāna ⇨ 所有煩惱障的出現。依主釋(屬格關係) |
---|---|
sarvanivaraṇa ⇨ 所有障礙。持業釋(形容詞關係) | |
sarva ⇨ adj. 一切 | |
nivaraṇa ⇨ ni-varaṇa < ni-√vṛ n. 阻礙、擾亂、煩惱,漢譯作障蓋 | |
ni-√vṛ ⇨ 避開、阻礙 | |
ni ⇨ pref. 往下 | |
√vṛ ⇨ 覆蓋、圍住 | |
● | paryutthāna ⇨ pary-ut-thāna < √sthā n. 生起、出現、盤據 |
pary-ut-√sthā ⇨ 生起、出現、盤據 | |
pari ⇨ pref. 圍繞 | |
ud ⇨ 往上 | |
√sthā ⇨ 站立、維持 | |
● | vigata ⇨ vi-√gam ppp. 已斷絶、已驅散、已去除 |
vi-√gam ⇨ 走開、離開、分離、斷絶、停止 | |
vi ⇨ pref. 分離 | |
√gam ⇨ 去 |
![]() |
![]() |
第42頁 / 共1461頁 | ![]() |
![]() |
![]() |