梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第42頁 / 共1461頁

序號1-4

梵語 nihatamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ [1-4-1] smṛtisamādhidhāraṇīsaṃpannaiḥ sarvanivaraṇaparyutthānavigataiḥ [1-4-2] anāvaraṇavimokṣapratiṣṭhitaiḥ anācchedyapratibhānaiḥ dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ [1-4-3]
支謙譯 皆已降棄魔行仇怨,一切所化莫不信解;其念及定、總持,諸寶悉成其所;皆度死地;脫無罣礙;不失辯才;布施、調意、自損、戒忍、精進、一心、智慧、善權已下。
鳩摩羅什譯 降伏魔怨,制諸外道;悉已清淨,永離蓋纏;心常安住無礙解脫;念、定、總持、辯才不斷;布施、持戒、忍辱、精進、禪定、智慧及方便力,無不具足。
玄奘譯 降伏魔怨,制諸外道;永離一切障及蓋纏;念、定、總持,無不圓滿;建立無障解脫智門;逮得一切無斷殊勝念、慧、等持、陀羅尼、辯;皆獲第一布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多。
英譯 vanquishers of Māra and adversaries; victoriously resisting all opponents; gifted with awareness, intelligence, knowledge, concentration, magical formulae and eloquence; based on the liberations without obstacle gifted with indestructible eloquence complying with the perfections of giving, morality, patience, vigour, concentration, wisdom, skillful means, vows, power and knowledge.
現代漢譯 〔他們〕降伏了魔和敵人,不為一切外道所勝;〔他們〕具備念、定、總持,停止生起一切煩惱障。〔他們〕穩立於無礙解脫,〔擁有〕不可被中斷的辯才,善於布施、調伏心意、自制、自我約束、持戒、忍耐、精進、智慧和方便。

序號1-4-2

梵語 smṛtisamādhidhāraṇīsaṃpannaiḥ [1-4-2-1] sarvanivaraṇaparyutthānavigataiḥ [1-4-2-2]
支謙譯 其念及定、總持,諸寶悉成其所;皆度死地
鳩摩羅什譯 悉已清淨,永離蓋纏;... 念、定、總持 ... 不斷
玄奘譯 永離一切障及蓋纏;念、定、總持,無不圓滿
現代漢譯 念、定、總持,皆悉具備;已停止生起一切煩惱障

序號1-4-2-2

梵語 sarvanivaraṇaparyutthānavigataiḥ
梵語非連聲形式 sarva-nivaraṇa-paryutthāna-vigata
梵語標註 adj.m.pl.ins.
支謙譯 皆度死地
鳩摩羅什譯 悉已清淨,永離蓋纏
玄奘譯 永離一切障及蓋纏
現代漢譯 停止生起一切煩惱障。依主釋(業格關係)→多財釋

sarvanivaraṇaparyutthāna ⇨ 所有煩惱障的出現。依主釋(屬格關係)
sarvanivaraṇa ⇨ 所有障礙。持業釋(形容詞關係)
sarva ⇨ adj. 一切
nivaraṇa ⇨ ni-varaṇa < ni-√vṛ n. 阻礙、擾亂、煩惱,漢譯作障蓋
ni-√vṛ ⇨ 避開、阻礙
ni ⇨ pref. 往下
√vṛ ⇨ 覆蓋、圍住
paryutthāna ⇨ pary-ut-thāna < √sthā n. 生起、出現、盤據
pary-ut-√sthā ⇨ 生起、出現、盤據
pari ⇨ pref. 圍繞
ud ⇨ 往上
√sthā ⇨ 站立、維持
vigata ⇨ vi-√gam ppp. 已斷絶、已驅散、已去除
vi-√gam ⇨ 走開、離開、分離、斷絶、停止
vi ⇨ pref. 分離
√gam ⇨ 去

第42頁 / 共1461頁