《維摩詰經》對勘材料
![]() |
![]() |
第40頁 / 共1461頁 | ![]() |
![]() |
序號1-4
梵語 | nihatamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ [1-4-1] smṛtisamādhidhāraṇīsaṃpannaiḥ sarvanivaraṇaparyutthānavigataiḥ [1-4-2] anāvaraṇavimokṣapratiṣṭhitaiḥ anācchedyapratibhānaiḥ dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ [1-4-3] |
---|---|
支謙譯 | 皆已降棄魔行仇怨,一切所化莫不信解;其念及定、總持,諸寶悉成其所;皆度死地;脫無罣礙;不失辯才;布施、調意、自損、戒忍、精進、一心、智慧、善權已下。 |
鳩摩羅什譯 | 降伏魔怨,制諸外道;悉已清淨,永離蓋纏;心常安住無礙解脫;念、定、總持、辯才不斷;布施、持戒、忍辱、精進、禪定、智慧及方便力,無不具足。 |
玄奘譯 | 降伏魔怨,制諸外道;永離一切障及蓋纏;念、定、總持,無不圓滿;建立無障解脫智門;逮得一切無斷殊勝念、慧、等持、陀羅尼、辯;皆獲第一布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多。 |
英譯 | vanquishers of Māra and adversaries; victoriously resisting all opponents; gifted with awareness, intelligence, knowledge, concentration, magical formulae and eloquence; based on the liberations without obstacle gifted with indestructible eloquence complying with the perfections of giving, morality, patience, vigour, concentration, wisdom, skillful means, vows, power and knowledge. |
現代漢譯 | 〔他們〕降伏了魔和敵人,不為一切外道所勝;〔他們〕具備念、定、總持,停止生起一切煩惱障。〔他們〕穩立於無礙解脫,〔擁有〕不可被中斷的辯才,善於布施、調伏心意、自制、自我約束、持戒、忍耐、精進、智慧和方便。 |
序號1-4-1 
梵語 | nihatamārapratyarthikaiḥ [1-4-1-1] sarvaparapravādyanabhibhūtaiḥ [1-4-1-2] |
---|---|
支謙譯 | 皆已降棄魔行仇怨,一切所化莫不信解 |
鳩摩羅什譯 | 降伏魔怨,制諸外道 |
玄奘譯 | 降伏魔怨,制諸外道 |
現代漢譯 | 〔他們〕降伏了魔和敵人,不為一切外道所勝 |
序號1-4-1-2
梵語 | sarvaparapravādyanabhibhūtaiḥ |
---|---|
梵語非連聲形式 | sarva-para-pravādi-anabhibhūta |
梵語標註 | adj.n.pl.ins. |
支謙譯 | 一切所化莫不信解 |
鳩摩羅什譯 | 制諸外道 |
玄奘譯 | 制諸外道 |
現代漢譯 | 不為一切外道所勝;一切外道都不能戰勝的。依主釋(具格關係)→多財釋 |
● | sarvaparapravādi ⇨ 一切外道。持業釋(形容詞關係) |
---|---|
sarva ⇨ adj. 一切 | |
parapravādi ⇨ para-pravādin m. 外道。持業釋(形容詞關係)。此處指和佛教相對的外道 | |
para ⇨ adj. 其他的、對立的 | |
pravādi ⇨ < pra-vādin < pra-vāda-in < pra-√vad m. 有所主張的人; 論者 | |
pra-√vad ⇨ 說出、宣稱 | |
pra ⇨ pref. 往前、出 | |
√vad ⇨ 說 | |
● | anabhibhūta ⇨ an-abhi-√bhū ppp. 不被戰勝的 |
an ⇨ pref. 不 | |
abhi-√bhū ⇨ 戰勝 | |
abhi ⇨ pref. 在...上面 | |
√bhū ⇨ 變成、存在 |
![]() |
![]() |
第40頁 / 共1461頁 | ![]() |
![]() |
![]() |