梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第66頁 / 共1461頁

序號1-8

梵語 āgatisatvāśayamatimanupraviṣṭajñānaviṣayibhiḥ asamasamabuddhajñānābhiṣekābhiṣiktaiḥ [1-8-1] daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ sarvāpāyadurgativināpātotkṣiptaparikhaiḥ saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2]
支謙譯 博入諸道順化眾生,說無比正佛之智慧。以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道。
鳩摩羅什譯 善知眾生往來所趣及心所行。近無等等佛自在慧。十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身。
玄奘譯 隨入一切有趣、無趣意樂所歸,獲無等等佛智灌頂。近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生。
英譯 penetrating the comings and goings of beings and their intentions; anointed with the initiation of the knowledge of the unequalled Buddhas; approaching through their high resolve, the ten powers, the convictions and the exclusive attributes of the Buddhas; crossing the fearful ditch of bad destinies; rejecting the diamond weapon of the dependent co-production and voluntarily assuming rebirth in the paths of existence;
現代漢譯 〔他們〕具有深入來往眾生之願望和想法的智慧境界,已受到無與倫比的佛智灌頂。〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們築起了〕避開一切惡趣的護城河。〔他們〕反覆思量示現投生於諸趣。。

序號1-8-2

梵語 daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ [1-8-2-1] sarvāpāyadurgativināpātotkṣipta- parikhaiḥ [1-8-2-2] saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2-3]
支謙譯 以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道
鳩摩羅什譯 十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身
玄奘譯 近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生
現代漢譯 〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們已築起〕避開一切惡趣的護城河;〔他們〕反覆思量示現投生於諸趣。

序號1-8-2-1

梵語 daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ
梵語非連聲形式 daśa-bala-vaiśāradyā-āveṇika- buddha-dharma-adhyāśaya-gata
梵語標註 adj.n.pl.ins.
支謙譯 以十力、無畏、佛十八法
鳩摩羅什譯 十力、無畏、十八不共
玄奘譯 近力、無畏、不共佛法
現代漢譯 以對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進。依主釋(具格關係)→多財釋

daśabalavaiśāradyāveṇikabuddhadharmādhyāśaya ⇨ 以對於十力、〔四〕無畏、〔十八〕不共佛法的深遠志向
daśabalavaiśāradyāveṇikabuddhadharma ⇨ 十力、〔四〕無畏、〔十八種〕不與人同的佛的特質。相違釋
daśabala ⇨ n. 十力。持業釋(帶數釋)
daśa ⇨ num. 十
bala ⇨ n. 力
vaiśāradya ⇨ n. 無畏
āveṇikabuddhadharma ⇨ 不與人同的佛的特質
āveṇika ⇨ < aveṇi adj. 特別的、不與人同的、獨立的
aveṇi ⇨ adj. 單獨的
buddhadharma ⇨ 佛法。依主釋(屬格關係)
buddha ⇨ m. 佛
dharma ⇨ m. 法、特質、狀態
adhyāśaya ⇨ adhy-āśaya m. 深遠的意願、意向、志向、內心的傾向
adhi ⇨ pref. 在...之上的,較高的,漢譯作增上
āśaya ⇨ m. 思想、意圖、願望、內心的傾向
gata ⇨ √gam ppp. 前去,接近,出現
√gam ⇨ 去

第66頁 / 共1461頁