梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第68頁 / 共1461頁

序號1-8

梵語 āgatisatvāśayamatimanupraviṣṭajñānaviṣayibhiḥ asamasamabuddhajñānābhiṣekābhiṣiktaiḥ [1-8-1] daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ sarvāpāyadurgativināpātotkṣiptaparikhaiḥ saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2]
支謙譯 博入諸道順化眾生,說無比正佛之智慧。以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道。
鳩摩羅什譯 善知眾生往來所趣及心所行。近無等等佛自在慧。十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身。
玄奘譯 隨入一切有趣、無趣意樂所歸,獲無等等佛智灌頂。近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生。
英譯 penetrating the comings and goings of beings and their intentions; anointed with the initiation of the knowledge of the unequalled Buddhas; approaching through their high resolve, the ten powers, the convictions and the exclusive attributes of the Buddhas; crossing the fearful ditch of bad destinies; rejecting the diamond weapon of the dependent co-production and voluntarily assuming rebirth in the paths of existence;
現代漢譯 〔他們〕具有深入來往眾生之願望和想法的智慧境界,已受到無與倫比的佛智灌頂。〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們築起了〕避開一切惡趣的護城河。〔他們〕反覆思量示現投生於諸趣。。

序號1-8-2

梵語 daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ [1-8-2-1] sarvāpāyadurgativināpātotkṣipta- parikhaiḥ [1-8-2-2] saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2-3]
支謙譯 以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道
鳩摩羅什譯 十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身
玄奘譯 近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生
現代漢譯 〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們已築起〕避開一切惡趣的護城河;〔他們〕反覆思量示現投生於諸趣。

序號1-8-2-3

梵語 saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ
梵語非連聲形式 saṃcintya-bhava-gati-upapatti-saṃdarśayitṛ
梵語標註 adj.n.pl.ins.
支謙譯 其生五道
鳩摩羅什譯 而生五道以現其身
玄奘譯 (永棄緣起金剛刀仗,)常思示現諸有趣生
現代漢譯 反覆思量示現投生於諸趣。持業釋(形容詞關係)→多財釋

saṃcintya ⇨ saṃ-√cint fpp. 反復思量過的,考慮過的
sam ⇨ pref. 完全地
√cint ⇨ 思考
bhavagatiupapattisaṃdarśayitṛ ⇨ m. 示現投生於諸趣。依主釋(業格關係)
bhavagatiupapatti ⇨ f. 投生於諸趣。依主釋(依格關係)
bhavagati ⇨ f. 有趣。指有情死後往生的存在狀態,若分為兩類,即善趣惡趣,若分為五類,即五道或五趣
bhava ⇨ m. 存在
gati ⇨ <√gam f. 去,漢譯作趣
√gam ⇨ 去
upapatti ⇨ f. 出現; 出生、投生
saṃdarśayitṛ ⇨ saṃ-darśay-i-tṛ < caus. of saṃ-√dṛś m. 使看到,展示,示現
saṃ-√dṛś ⇨ 同時一起看見,完全看見
sam ⇨ pref. 一起、完全地
√dṛś ⇨ 看見

第68頁 / 共1461頁