《維摩詰經》對勘材料
![]() |
![]() |
第68頁 / 共1461頁 | ![]() |
![]() |
序號1-8
梵語 | āgatisatvāśayamatimanupraviṣṭajñānaviṣayibhiḥ asamasamabuddhajñānābhiṣekābhiṣiktaiḥ [1-8-1] daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ sarvāpāyadurgativināpātotkṣiptaparikhaiḥ saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2] |
---|---|
支謙譯 | 博入諸道順化眾生,說無比正佛之智慧。以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道。 |
鳩摩羅什譯 | 善知眾生往來所趣及心所行。近無等等佛自在慧。十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身。 |
玄奘譯 | 隨入一切有趣、無趣意樂所歸,獲無等等佛智灌頂。近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生。 |
英譯 | penetrating the comings and goings of beings and their intentions; anointed with the initiation of the knowledge of the unequalled Buddhas; approaching through their high resolve, the ten powers, the convictions and the exclusive attributes of the Buddhas; crossing the fearful ditch of bad destinies; rejecting the diamond weapon of the dependent co-production and voluntarily assuming rebirth in the paths of existence; |
現代漢譯 | 〔他們〕具有深入來往眾生之願望和想法的智慧境界,已受到無與倫比的佛智灌頂。〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們築起了〕避開一切惡趣的護城河。〔他們〕反覆思量示現投生於諸趣。。 |
序號1-8-2 
梵語 | daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ [1-8-2-1] sarvāpāyadurgativināpātotkṣipta- parikhaiḥ [1-8-2-2] saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2-3] |
---|---|
支謙譯 | 以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道 |
鳩摩羅什譯 | 十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身 |
玄奘譯 | 近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生 |
現代漢譯 | 〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們已築起〕避開一切惡趣的護城河;〔他們〕反覆思量示現投生於諸趣。 |
序號1-8-2-3
梵語 | saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ |
---|---|
梵語非連聲形式 | saṃcintya-bhava-gati-upapatti-saṃdarśayitṛ |
梵語標註 | adj.n.pl.ins. |
支謙譯 | 其生五道 |
鳩摩羅什譯 | 而生五道以現其身 |
玄奘譯 | (永棄緣起金剛刀仗,)常思示現諸有趣生 |
現代漢譯 | 反覆思量示現投生於諸趣。持業釋(形容詞關係)→多財釋 |
● | saṃcintya ⇨ saṃ-√cint fpp. 反復思量過的,考慮過的 |
---|---|
sam ⇨ pref. 完全地 | |
√cint ⇨ 思考 | |
● | bhavagatiupapattisaṃdarśayitṛ ⇨ m. 示現投生於諸趣。依主釋(業格關係) |
bhavagatiupapatti ⇨ f. 投生於諸趣。依主釋(依格關係) | |
bhavagati ⇨ f. 有趣。指有情死後往生的存在狀態,若分為兩類,即善趣惡趣,若分為五類,即五道或五趣 | |
bhava ⇨ m. 存在 | |
gati ⇨ <√gam f. 去,漢譯作趣 | |
√gam ⇨ 去 | |
upapatti ⇨ f. 出現; 出生、投生 | |
saṃdarśayitṛ ⇨ saṃ-darśay-i-tṛ < caus. of saṃ-√dṛś m. 使看到,展示,示現 | |
saṃ-√dṛś ⇨ 同時一起看見,完全看見 | |
sam ⇨ pref. 一起、完全地 | |
√dṛś ⇨ 看見 |
![]() |
![]() |
第68頁 / 共1461頁 | ![]() |
![]() |
![]() |