《維摩詰經》對勘材料
![]() |
![]() |
第67頁 / 共1461頁 | ![]() |
![]() |
序號1-8
梵語 | āgatisatvāśayamatimanupraviṣṭajñānaviṣayibhiḥ asamasamabuddhajñānābhiṣekābhiṣiktaiḥ [1-8-1] daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ sarvāpāyadurgativināpātotkṣiptaparikhaiḥ saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2] |
---|---|
支謙譯 | 博入諸道順化眾生,說無比正佛之智慧。以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道。 |
鳩摩羅什譯 | 善知眾生往來所趣及心所行。近無等等佛自在慧。十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身。 |
玄奘譯 | 隨入一切有趣、無趣意樂所歸,獲無等等佛智灌頂。近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生。 |
英譯 | penetrating the comings and goings of beings and their intentions; anointed with the initiation of the knowledge of the unequalled Buddhas; approaching through their high resolve, the ten powers, the convictions and the exclusive attributes of the Buddhas; crossing the fearful ditch of bad destinies; rejecting the diamond weapon of the dependent co-production and voluntarily assuming rebirth in the paths of existence; |
現代漢譯 | 〔他們〕具有深入來往眾生之願望和想法的智慧境界,已受到無與倫比的佛智灌頂。〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們築起了〕避開一切惡趣的護城河。〔他們〕反覆思量示現投生於諸趣。。 |
序號1-8-2 
梵語 | daśabalavaiśāradyāveṇikabuddhadharmādhyāśayagataiḥ [1-8-2-1] sarvāpāyadurgativināpātotkṣipta- parikhaiḥ [1-8-2-2] saṃcintyabhavagatyupapattisaṃdarśayitṛbhiḥ [1-8-2-3] |
---|---|
支謙譯 | 以十力、無畏、佛十八法,往度惡道諸墮塹者,其生五道 |
鳩摩羅什譯 | 十力、無畏、十八不共,關閉一切諸惡趣門,而生五道以現其身 |
玄奘譯 | 近力、無畏、不共佛法,已除所有怖畏惡趣,復超一切險穢深坑。永棄緣起金剛刀仗,常思示現諸有趣生 |
現代漢譯 | 〔他們懷著〕對於十力、〔四〕無畏、〔十八〕不共佛法的深遠願望前進;〔他們已築起〕避開一切惡趣的護城河;〔他們〕反覆思量示現投生於諸趣。 |
序號1-8-2-2
梵語 | sarvāpāyadurgativināpātotkṣiptaparikhaiḥ |
---|---|
梵語非連聲形式 | sarva-apāya-durgati-vināpāta-utkṣipta-parikhā |
梵語標註 | adj.n.pl.ins. |
支謙譯 | 往度惡道諸墮塹者 |
鳩摩羅什譯 | 關閉一切諸惡趣門 |
玄奘譯 | 已除所有怖畏惡趣,復超一切險穢深坑 |
現代漢譯 | 具有避開一切惡趣的護城河。持業釋(形容詞關係)→多財釋 |
● | sarvāpāyadurgativināpātotkṣipta ⇨ 已避開一切惡趣的。依主釋(業格關係) |
---|---|
sarvāpāyadurgativināpāta ⇨ 一切惡趣。持業釋(形容詞關係) | |
sarva ⇨ adj. 一切 | |
apāya-durgati-vinipāta ⇨ 不幸的地方、惡趣、受苦的地方。相違釋 | |
apāya ⇨ < apa-√i m. 不幸的地方 | |
apa-√i ⇨ 離去、損減 | |
apa ⇨ pref. 離 | |
√i ⇨ 去 | |
durgati ⇨ dur-gati f. 惡趣 | |
dur ⇨ dus pref. 不好的,惡的。dus在濁音前變為dur | |
gati ⇨ <√gam f. 去,漢譯作趣 | |
√gam ⇨ 去 | |
vinipāta ⇨ < caus. of vi-ni-√pat m. 掉下去;受苦的地方。漢譯作墮、退墮、墮邪見、墮諸惡趣; 惡道、惡趣 | |
vi-ni-√pat ⇨ 掉下去 | |
vi ⇨ pref. 離 | |
ni-√pat ⇨ 掉下去 | |
ni ⇨ pref. 往下 | |
√pat ⇨ 飛、掉落 | |
utkṣipta ⇨ ut-√kṣip ppp. 舉起、去除、避開 | |
ut-√kṣip ⇨ 往上丟,丟開,去除 | |
ud ⇨ pref. 往上 | |
√kṣip ⇨ 丟 | |
● | parikhā ⇨ f. 護城河、壕溝,漢譯作深坑 |
![]() |
![]() |
第67頁 / 共1461頁 | ![]() |
![]() |
![]() |