梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料

第520頁 / 共1045頁

序號7-520

梵語 śaikṣasya [7-520-1] indriyottāpanāyāṃ [7-520-2] vimuktimārge [7-520-3] sarāgasya [7-520-4] ṣaṇṇāṃ [7-520-5] bhāvanā [7-520-6] dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ [7-520-7]
直譯 有學者練根時,在解脫道中。有欲者修六智,即法類苦集滅道智
真譯 釋曰:若有學人,修練根時,於解脫道中。若有欲人,但修六智,謂法智類智苦集滅道智。

第520頁 / 共1045頁