梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1221頁 / 共4097頁

序號1-109

梵語 yad uta śrāvakāṇāṃ catur-ārya-satya-saṃprayuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya nirvāṇa-paryavasānaṃ [1-109-1]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃprayuktam pratītya-samutpāda-pravṛttam dharmam deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示與四聖諦相應,藉由緣起而產生,為超越生、老、病、死、憂、悲、苦、惱,以涅槃為究竟的法。
↔1-107.的後續子句, 說明主題2。
護譯 為聲聞乘講陳聖諦,則令眾庶度生老死憂惱眾患,入近無為。
什譯 為求聲聞者說應四諦法,度生老病死,究竟涅槃;(為求)(辟支佛者)說應十二因緣法;

序號1-109-1

梵語 yad uta [1-109-1-1] śrāvakāṇāṃ [1-109-1-2] catur-ārya-satya-saṃprayuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ [1-109-1-3] deśayati sma [1-109-1-4] jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya [1-109-1-5] nirvāṇa-paryavasānaṃ [1-109-1-6]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃprayuktam pratītya-samutpāda-pravṛttam dharmam deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示與四聖諦相應,藉由緣起而產生,為超越生、老、病、死、憂、悲、苦、惱,以涅槃為究竟的法。
↔1-107.的後續子句, 說明主題2。
護譯 為聲聞乘講陳聖諦,則令眾庶度生老死憂惱眾患,入近無為。
什譯 為求聲聞者說應四諦法,度生老病死,究竟涅槃;(為求)(辟支佛者)說應十二因緣法;

序號1-109-1-3

梵語 catur-ārya-satya-saṃprayuktam pratītya-samutpāda-pravṛttam dharmam
現代漢譯 與四聖諦相應,藉由緣起而產生之法。
護譯 聖諦。 [注] Ac. ↔賓語。
什譯 應四諦法、應十二因緣法。 [注] Ac. ↔賓語。

catur-ārya-satya-saṃprayuktam ⇨ catur-ārya-satya-saṃprayukta ppp.m.sg.Ac. 四聖諦相應的。依主釋(業格關係)。修飾dharmam。 護譯: 聖諦。 什譯: 應四諦。
catur-ārya-satya ⇨ n. 四聖諦。持業釋(帶數釋)。
catur ⇨ num. 四。
ārya-satya ⇨ n. 聖諦。依主釋(屬格關係)。
ārya ⇨ m. 聖人、智者;adj. 神聖的、尊貴的、智慧的。
satya ⇨ n. 真實、真諦。
saṃprayukta ⇨ sam-pra-√yuj ppp. 結合...、與...相應、裝備...的、提供...的。
sam ⇨ pref. (附加在動詞前)共同地、同一地。
pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√yuj ⇨ 安置、相應。
pratītya-samutpāda-pravṛttam ⇨ pratītya-samutpāda-pravṛtta ppp.m.sg.Ac. 緣起所生。依主釋(具格關係)。修飾dharmam。 護譯: (無)。 什譯: 應十二因緣。
pratītya-samutpāda ⇨ m. 緣起。
pratītya ⇨ prati-√i ger. 緣於...而...。
samutpāda ⇨ < sam-ut-√pad m. 生起。
pravṛtta ⇨ pra-√vṛt ppp. 發起、生。
pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√vṛt ⇨ 發生、存在。
dharmam ⇨ dharma m.sg.Ac. 法教、正法。 護譯: (無)。 什譯: 法。

第1221頁 / 共4097頁