梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1223頁 / 共4097頁

序號1-109

梵語 yad uta śrāvakāṇāṃ catur-ārya-satya-saṃprayuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya nirvāṇa-paryavasānaṃ [1-109-1]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃprayuktam pratītya-samutpāda-pravṛttam dharmam deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示與四聖諦相應,藉由緣起而產生,為超越生、老、病、死、憂、悲、苦、惱,以涅槃為究竟的法。
↔1-107.的後續子句, 說明主題2。
護譯 為聲聞乘講陳聖諦,則令眾庶度生老死憂惱眾患,入近無為。
什譯 為求聲聞者說應四諦法,度生老病死,究竟涅槃;(為求)(辟支佛者)說應十二因緣法;

序號1-109-1

梵語 yad uta [1-109-1-1] śrāvakāṇāṃ [1-109-1-2] catur-ārya-satya-saṃprayuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ [1-109-1-3] deśayati sma [1-109-1-4] jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya [1-109-1-5] nirvāṇa-paryavasānaṃ [1-109-1-6]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃprayuktam pratītya-samutpāda-pravṛttam dharmam deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示與四聖諦相應,藉由緣起而產生,為超越生、老、病、死、憂、悲、苦、惱,以涅槃為究竟的法。
↔1-107.的後續子句, 說明主題2。
護譯 為聲聞乘講陳聖諦,則令眾庶度生老死憂惱眾患,入近無為。
什譯 為求聲聞者說應四諦法,度生老病死,究竟涅槃;(為求)(辟支佛者)說應十二因緣法;

序號1-109-1-5

梵語 jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya
現代漢譯 爲(使之)遠離生老死憂惱。修飾dharmam,表示法的目的功用。
護譯 令眾庶度生老死憂惱眾患。 [注] D. ↔連動式的VP2,表目的。
什譯 度生老病死。 [注] D. ↔連動式的VP2,表目的。

jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām ⇨ jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasya-upāyāsa m.pl.G. 生老病死憂悲苦惱。相違釋。在此屬格表對象。 護譯: 生老死憂惱眾患。 什譯: 生老病死。
jāti ⇨ f. 生。
jarā ⇨ f. 老化。
vyādhi ⇨ m. 病。
maraṇa ⇨ n. 死。
śoka ⇨ m. 憂惱。
parideva ⇨ m. 悲嘆、不安。
duḥkha ⇨ n. 憂苦、患。
daurmanasya ⇨ n. 憂惱。
upāyāsa ⇨ m. 熱惱。
samatikramāya ⇨ sam-atikrama < sam-ati-√kram m.sg.D. 爲度、超過、遠離。動名詞。 護譯: 令眾庶度。 什譯: 度。

第1223頁 / 共4097頁