梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1283頁 / 共4097頁

序號1-117

梵語 tasya khalu punar ajita bhagavataś candrasūryapradīpasya tathāgatasyārhataḥ samyak-saṃbuddhasya pūrvaṃ kumāra-bhūtasyānabhiniṣkrānta-gṛha-vāsasy [1-117-1] āṣṭau putrā abhūvan [1-117-2]
梵語非連聲形式 tasya khalu punar ajita bhagavatas candrasūryapradīpasya tathāgatasyārhatas samyak-saṃbuddhasya pūrvam kumāra-bhūtasya anabhiniṣkrānta-gṛha-vāsasya aṣṭau putrās abhūvan
現代漢譯 “阿逸啊!在這位世尊日月燈明如來、阿羅漢、正等覺作為王子、尚未出家時,有八個兒子。
新主題鏈。
護譯 其日月燈明如來未出家時。有八子。
什譯 其最後佛未出家時,有八王子。

序號1-117-1

梵語 tasya khalu punar [1-117-1-1] ajita [1-117-1-2] bhagavatas candrasūryapradīpasya tathāgatasyārhatas samyak-saṃbuddhasya [1-117-1-3] pūrvam [1-117-1-4] kumāra-bhūtasya [1-117-1-5] anabhiniṣkrānta-gṛha-vāsasya [1-117-1-6]
現代漢譯 阿逸啊,在往昔日月燈明佛如來應供等正覺還是王子未出家時。
護譯 其日月燈明如來未出家時。
什譯 其最後佛未出家時。 [注] 獨立屬格↔時間狀語小句。

序號1-117-1-6

梵語 anabhiniṣkrānta-gṛha-vāsasya
梵語非連聲形式 anabhiniṣkrānta-gṛha-vāsa
梵語標註 adj.m.sg.G.
現代漢譯 未出家。持業釋(形容詞關係)。
護譯 未出家。 [注] 從句謂語。
什譯 未出家。 [注] 從句謂語。

anabhiniṣkrānta ⇨ an-abhi-nir-√kram ppp. 未出、未捨。
an ⇨ pref. 附加在以元音爲首的詞語之前,表示邪、惡、非、不等義。
abhi ⇨ pref. 對著、向著。
nir ⇨ nis pref. 無、外。
√kram ⇨ 走、步行。
gṛha-vāsa ⇨ m. 家、住地。相違釋。
gṛha ⇨ n. 家、舍、宅。
vāsa ⇨ m. 居住。

第1283頁 / 共4097頁