梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1312頁 / 共4097頁

序號1-120

梵語 te taṃ bhagavantam abhiniṣkrānta-gṛhā-vāsaṃ viditvā [1-120-1] ‘nuttarāṃ ca samyak-saṃbodhim abhisaṃbuddhaṃ śrutvā [1-120-2] sarva-rājya-paribhogān utsṛjya [1-120-3] taṃ bhagavantam anupravrajitāḥ [1-120-4]
梵語非連聲形式 te tam bhagavantam abhiniṣkrānta-gṛhā-vāsam viditvā anuttarām ca samyak-saṃbodhim abhisaṃbuddham śrutvā sarva-rājya-paribhogān utsṛjya tam bhagavantam anupravrajitās
現代漢譯 “他們得知世尊出家,並聽說已經證得無上正等菩提後,全都捨棄王位和享受,追隨世尊出家。
1-119.的後續子句,連動式。
護譯 而見世尊棄國修道,逮最正覺。適聞(得)佛,尋皆離俗,不顧重位,詣世尊所,悉為沙門。
什譯 是諸王子聞父出家,(得)阿耨多羅三藐三菩提,悉捨王位亦隨出家。

序號1-120-1

梵語 te [1-120-1-1] tam bhagavantam [1-120-1-2] abhiniṣkrānta-gṛhā-vāsam [1-120-1-3] viditvā [1-120-1-4]
現代漢譯 他們得知世尊出家以後。
護譯 而見世尊棄國修道。 [注] ger.結構↔連動式的VP1。
什譯 是諸王子聞父出家。 [注] ger.結構↔連動式的VP1。

序號1-120-1-3

梵語 abhiniṣkrānta-gṛhā-vāsam
梵語非連聲形式 abhiniṣkrānta-gṛha-vāsa
梵語標註 adj.m.sg.Ac.
現代漢譯 出家。持業釋(形容詞關係)。修飾bhagavantam。
護譯 棄國修道。
什譯 出家。複合詞.Ac. ↔賓語從句的謂語。

abhiniṣkrānta ⇨ abhi-nir-√kram ppp. 從……出家、捨家。
abhi ⇨ pref. 對著、向著。
nir ⇨ nis pref. 無、外。
√kram ⇨ 走、步行。
gṛha-vāsa ⇨ m. 家、住地。相違釋。
gṛha ⇨ n. 家、舍、宅。
vāsa ⇨ m. 居住。

第1312頁 / 共4097頁