《法華經》對勘材料
![]() |
![]() |
第1404頁 / 共4097頁 | ![]() |
![]() |
序號1-128
梵語 | tena khalu punar ajita samayena tasya bhagavato viṃśati-bodhisattva-koṭyaḥ samanubaddhā abhūvan [1-128-1] / ye tasyāṃ parṣadi dhārmaśravaṇikās ta āścarya-prāptā abhūvann adbhuta-prāptā audbilya-prāptāḥ autūhala-samutpannā etena mahā-raśmy-avabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā [1-128-2] |
---|---|
梵語非連聲形式 | tena khalu punar ajita samayena tasya bhagavatas viṃśati-bodhisattva-koṭyas samanubaddhās abhūvan / ye tasyāṃ parṣadi dhārmaśravaṇikās te āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās etena mahā-raśmy-avabhāsena avabhāsitam lokam dṛṣṭvā |
現代漢譯 | “阿逸多啊!這時有二十億菩薩依附世尊,在集會中聽法,目睹這大光明普照世界,深感驚奇,滿懷喜悅,萌生好奇。 |
注 | 新主題鏈。 |
護譯 | 彼時世尊與二十億諸菩薩俱,於眾會中講說經法,諸菩薩大士覩大光明普照世間。 |
什譯 | 彌勒(當知),爾時會中,有二十億菩薩樂欲聽法。是諸菩薩,見此光明、普照佛土,得未曾有,(欲知此光所為因緣)。 |
序號1-128-2 ![](/site_media/uparrow.png)
梵語 | ye [1-128-2-1] tasyām parṣadi [1-128-2-2] dhārmaśravaṇikās [1-128-2-3] te [1-128-2-4] āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās [1-128-2-5] etena mahā-raśmy-avabhāsena avabhāsitam lokam dṛṣṭvā [1-128-2-6] |
---|---|
現代漢譯 | 凡於此會中聞法者都看見了這爲光明普照的世界,得未曾有、歡喜踴躍、心生猶豫。 |
護譯 | 於眾會中講說經法,諸菩薩大士覩大光明普照世間。 [注] 1-128-1.的後續子句,說明主題3。 |
什譯 | 會中……樂欲聽法,是諸菩薩見此光明普照佛土,得未曾有。 [注] 1-128-1.的後續子句,說明主題3。 |
序號1-128-2-2
梵語 | tasyām parṣadi |
---|---|
現代漢譯 | 在這集會之中。在此位格表地點,修飾abhūvan。 |
護譯 | 於眾會中。 [注] L. ↔介詞短語,作地點狀語。 |
什譯 | 會中。 [注] L. ↔方位詞短語,位於句首作主題2。 |
● | tasyām ⇨ tad pron.f.sg.L. 此。修飾parṣadi。 |
---|---|
● | parṣadi ⇨ parṣad f.sg.L. 部眾、聽眾、集會。 |
![]() |
![]() |
第1404頁 / 共4097頁 | ![]() |
![]() |
![]() |