《法華經》對勘材料
![]() |
|
第1407頁 / 共4097頁 | |
|
序號1-128
| 梵語 | tena khalu punar ajita samayena tasya bhagavato viṃśati-bodhisattva-koṭyaḥ samanubaddhā abhūvan [1-128-1] / ye tasyāṃ parṣadi dhārmaśravaṇikās ta āścarya-prāptā abhūvann adbhuta-prāptā audbilya-prāptāḥ autūhala-samutpannā etena mahā-raśmy-avabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā [1-128-2] |
|---|---|
| 梵語非連聲形式 | tena khalu punar ajita samayena tasya bhagavatas viṃśati-bodhisattva-koṭyas samanubaddhās abhūvan / ye tasyāṃ parṣadi dhārmaśravaṇikās te āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās etena mahā-raśmy-avabhāsena avabhāsitam lokam dṛṣṭvā |
| 現代漢譯 | “阿逸多啊!這時有二十億菩薩依附世尊,在集會中聽法,目睹這大光明普照世界,深感驚奇,滿懷喜悅,萌生好奇。 |
| 注 | 新主題鏈。 |
| 護譯 | 彼時世尊與二十億諸菩薩俱,於眾會中講說經法,諸菩薩大士覩大光明普照世間。 |
| 什譯 | 彌勒(當知),爾時會中,有二十億菩薩樂欲聽法。是諸菩薩,見此光明、普照佛土,得未曾有,(欲知此光所為因緣)。 |
序號1-128-2 
| 梵語 | ye [1-128-2-1] tasyām parṣadi [1-128-2-2] dhārmaśravaṇikās [1-128-2-3] te [1-128-2-4] āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās [1-128-2-5] etena mahā-raśmy-avabhāsena avabhāsitam lokam dṛṣṭvā [1-128-2-6] |
|---|---|
| 現代漢譯 | 凡於此會中聞法者都看見了這爲光明普照的世界,得未曾有、歡喜踴躍、心生猶豫。 |
| 護譯 | 於眾會中講說經法,諸菩薩大士覩大光明普照世間。 [注] 1-128-1.的後續子句,說明主題3。 |
| 什譯 | 會中……樂欲聽法,是諸菩薩見此光明普照佛土,得未曾有。 [注] 1-128-1.的後續子句,說明主題3。 |
序號1-128-2-5
| 梵語 | āścarya-prāptās abhūvan adbhuta-prāptās audbilya-prāptās autūhala-samutpannās |
|---|---|
| 現代漢譯 | 得未曾有、踴躍歡喜、生奇特想。 |
| 護譯 | (無)。 |
| 什譯 | 得未曾有。 |
| ● | āścarya-prāptās ⇨ āścarya-prāpta adj.m.pl.N. 得未曾有。依主釋(業格關係)。 |
|---|---|
| āścarya ⇨ n. 驚異、希有、未曾有; | |
| prāpta ⇨ pra-√āp ppp. 已得、證得。 | |
| ● | abhūvan ⇨ √bhū aor.3.pl.P. 變成、發生、存在。助動詞,與分詞合用。 |
| ● | adbhuta-prāptās ⇨ adbhuta-prāpta adj.m.pl.N. 得未曾有。依主釋(業格關係)。 |
| adbhuta ⇨ n. 奇特、希有、未曾有。 | |
| audbilya-prāptās ⇨ :(audbilya-prāpta)adj.m.pl.N. 心懷踴躍。依主釋(業格關係)。 | |
| udbilya ⇨ n. 歡喜、踴躍。 | |
| ● | kautūhala-samutpannās ⇨ kautūhala-samutpanna ppp.m.pl.N. 生奇特想。依主釋(業格關係)。 |
| kautūhala ⇨ n. 奇特、猶豫。 | |
| samutpanna ⇨ sam-ut-√pad ppp. 生起。 |
![]() |
|
第1407頁 / 共4097頁 | |
|
|


