梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1467頁 / 共4097頁

序號1-136

梵語 atha khalv ajita sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvam anuttarāyāṃ samyak-saṃbodhau vyākṛtya [1-136-1] tāṃ sarvāvatīṃ parṣadam āmantrayate sma [1-136-2]
梵語非連聲形式 atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas śrīgarbham nāma bodhisattvam mahāsattvam anuttarāyām samyak-saṃbodhau vyākṛtya tām sarvāvatīm parṣadam āmantrayate sma
現代漢譯 “阿逸多啊!這時,世尊日月燈明如來、阿羅漢、正等覺為名叫首藏的菩薩大士授記無上正等菩提,而後告訴全體集會大眾:
新主題鏈,連動式。
護譯 授其菩薩首藏之決,告諸比丘:
什譯 時有菩薩,名曰德藏,日月燈明佛即授其記,告諸比丘:

序號1-136-2

梵語 tām sarvāvatīm parṣadam [1-136-2-1] āmantrayate sma [1-136-2-2]
現代漢譯 普告一切部眾。
護譯 告諸比丘。 [注] 核心動詞句↔連動式的VP2。
什譯 告諸比丘。 [注] 核心動詞句↔連動式的VP2。

序號1-136-2-1

梵語 tām sarvāvatīm parṣadam
現代漢譯 一切部眾。
護譯 諸比丘。 [注] Ac. ↔間接賓語。
什譯 諸比丘。 [注] Ac. ↔間接賓語。

tām ⇨ tad pron.f.sg.Ac. 這。限定parṣadam。
sarvāvatīm ⇨ sarvāvatī < sarvāvat f.sg.Ac. 普遍、一切。修飾parṣadam。
parṣadam ⇨ parṣad f.sg.Ac. 部眾、集會。

第1467頁 / 共4097頁