梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第289頁 / 共719頁

序號1-136

梵語 atha khalv ajita sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvam anuttarāyāṃ samyak-saṃbodhau vyākṛtya [1-136-1] tāṃ sarvāvatīṃ parṣadam āmantrayate sma [1-136-2]
梵語非連聲形式 atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas śrīgarbham nāma bodhisattvam mahāsattvam anuttarāyām samyak-saṃbodhau vyākṛtya tām sarvāvatīm parṣadam āmantrayate sma
現代漢譯 “阿逸多啊!這時,世尊日月燈明如來、阿羅漢、正等覺為名叫首藏的菩薩大士授記無上正等菩提,而後告訴全體集會大眾:
新主題鏈,連動式。
護譯 授其菩薩首藏之決,告諸比丘:
什譯 時有菩薩,名曰德藏,日月燈明佛即授其記,告諸比丘:

序號1-136-1

梵語 atha khalu [1-136-1-1] ajita [1-136-1-2] sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas [1-136-1-3] śrīgarbham nāma bodhisattvam mahāsattvam [1-136-1-4] anuttarāyām samyak-saṃbodhau [1-136-1-5] vyākṛtya [1-136-1-6]
現代漢譯 於是阿逸啊,日月燈明如來應供等正覺爲德藏菩薩大士於無上正等正覺處授記後。
護譯 授其菩薩首藏之決。 [注] ger. 結構↔連動式的VP1。
什譯 時有菩薩,名曰德藏,日月燈明佛即授其記。 [注] ger. 結構↔連動式的VP1。

第289頁 / 共719頁