《法華經》對勘材料
第1497頁 / 共4097頁 |
序號1-140
梵語 | tatrājitaṃ ye tasya bhagavato ‘ṣṭau putrā abhūvan [1-140-1] mati-pramukhās te tasyaiva varaprabhasya bodhisattvasyānte-vāsino ‘bhūvan [1-140-2] |
---|---|
梵語非連聲形式 | tatra ajitam ye tasya bhagavatas aṣṭau putrās abhūvan mati-pramukhās te tasya eva varaprabhasya bodhisattvasya ante-vāsinas abhūvan |
現代漢譯 | “阿逸多啊!這裏以有意王子為首的八位佛子,他們成為妙光菩薩身邊的弟子。 |
注 | 新主題句。 |
護譯 | 彼世尊子等類八人,皆歸超光菩薩大士,而順教勅。 |
什譯 | 日月燈明佛八子皆師妙光。 |
序號1-140-2
梵語 | mati-pramukhās [1-140-2-1] te [1-140-2-2] tasya eva varaprabhasya bodhisattvasya [1-140-2-3] ante-vāsinas abhūvan [1-140-2-4] |
---|---|
現代漢譯 | 都以“有意”王子爲首,都成為此妙光菩薩的近住弟子。 |
護譯 | 皆歸超光菩薩大士而順教勅。 [注] tad主句↔說明子句。 |
什譯 | 皆師妙光。 [注] tad主句↔說明子句。 |
序號1-140-2-3
梵語 | tasya eva varaprabhasya bodhisattvasya |
---|---|
現代漢譯 | 此妙光菩薩的。 |
護譯 | 超光菩薩大士。 |
什譯 | 妙光。 |
● | tasya ⇨ tad pron.m.sg.G. 這。限定varaprabhasya bodhisattvasya。 |
---|---|
● | eva ⇨ adv. 即、而。 |
● | varaprabhasya ⇨ varaprabha m.sg.G. (菩薩名)妙光。 |
● | bodhisattvasya ⇨ bodhisattva m.sg.G. 菩薩。 |
第1497頁 / 共4097頁 |