梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1495頁 / 共4097頁

序號1-140

梵語 tatrājitaṃ ye tasya bhagavato ‘ṣṭau putrā abhūvan [1-140-1] mati-pramukhās te tasyaiva varaprabhasya bodhisattvasyānte-vāsino ‘bhūvan [1-140-2]
梵語非連聲形式 tatra ajitam ye tasya bhagavatas aṣṭau putrās abhūvan mati-pramukhās te tasya eva varaprabhasya bodhisattvasya ante-vāsinas abhūvan
現代漢譯 “阿逸多啊!這裏以有意王子為首的八位佛子,他們成為妙光菩薩身邊的弟子。
新主題句。
護譯 彼世尊子等類八人,皆歸超光菩薩大士,而順教勅。
什譯 日月燈明佛八子皆師妙光。

序號1-140-2

梵語 mati-pramukhās [1-140-2-1] te [1-140-2-2] tasya eva varaprabhasya bodhisattvasya [1-140-2-3] ante-vāsinas abhūvan [1-140-2-4]
現代漢譯 都以“有意”王子爲首,都成為此妙光菩薩的近住弟子。
護譯 皆歸超光菩薩大士而順教勅。 [注] tad主句↔說明子句。
什譯 皆師妙光。 [注] tad主句↔說明子句。

序號1-140-2-1

梵語 mati-pramukhās
梵語非連聲形式 mati-pramukha
梵語標註 adj.m.pl.N.
現代漢譯 以 “有意”王子爲首。依主釋(具格關係)。

mati ⇨ f. 智慧、意見。此處是人名,m. 有意。
pramukha ⇨ adj. 以……爲首的,以……爲始的。

第1495頁 / 共4097頁