梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1507頁 / 共4097頁

序號1-141

梵語 te tenaiva paripācitā ‘bhūvann anuttarāyāṃ samyak-saṃbodhau [1-141-1] taiś ca tataḥ paścād bahūni buddha-koṭī-nayuta-śata-sahasrāṇi dṛṣṭāni satkṛtāni ca [1-141-2] / sarve ca te ‘nuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ [1-141-3] paścimakaś ca teṣāṃ dīpaṃkaro ‘bhūt tathāgato ‘rhan samyak-saṃbuddhaḥ [1-141-4]
梵語非連聲形式 te tena eva paripācitās abhūvan anuttarāyām samyak-saṃbodhau tais ca tatas paścāt bahūni buddha-koṭī-nayuta-śata-sahasrāṇi dṛṣṭāni satkṛtāni ca / sarve ca te anuttarām samyak-saṃbodhim abhisaṃbuddhās paścimakas ca teṣām dīpaṃkaras abhūt tathāgatas arhan samyak-saṃbuddhas
現代漢譯 “妙光菩薩引導他們圓滿無上正等正覺。在這之後,他們又見到並供奉眾多百千億那由他佛,全都證得無上正等菩提,他們中的最後一位是燃燈如來、阿羅漢、正等覺。
1-140.的後續子句。
護譯 鹹志無上正真之道,見無央數億載諸佛,供養奉侍,悉逮正覺,最後興者號曰法事。
什譯 妙光教化令其堅固阿耨多羅三藐三菩提。是諸王子、供養無量百千萬億佛已,皆成佛道,其最後成佛者,名曰燃燈。

序號1-141-2

梵語 tais [1-141-2-1] ca [1-141-2-2] tatas paścāt [1-141-2-3] bahūni buddha-koṭī-nayuta-śata-sahasrāṇi [1-141-2-4] dṛṣṭāni [1-141-2-5] satkṛtāni [1-141-2-6] ca
現代漢譯 此後他們又瞻見、供養無量百千億那術佛。
護譯 見無央數億載諸佛,供養奉侍。 [注] 被動態↔主動句,說明子句。
什譯 是諸王子供養無量百千萬億佛已。 [注] 被動態↔主動句,說明子句。

序號1-141-2-4

梵語 bahūni buddha-koṭī-nayuta-śata-sahasrāṇi
現代漢譯 無量百千億那由他佛。
護譯 無央數億載諸佛。 [注] N. ↔賓語。
什譯 無量百千萬億佛。 [注] N. ↔賓語。

bahūni ⇨ bahu adj.n.pl.N. 眾多、無數。
buddha-koṭī-nayuta-śata-sahasrāṇi ⇨ buddha-koṭī-nayuta-śata-sahasra num.n.pl.N. 百千億那由他佛。依主釋(屬格關係)。
buddha ⇨ m. 佛陀、覺者。
koṭī-nayuta-śata-sahasra ⇨ n. 百千億那術。相違釋。
koṭī ⇨ f. 千萬、億。
nayuta ⇨ n.m. 千億、那術。
śata ⇨ n. 一百。
sahasra ⇨ n. 一千。

第1507頁 / 共4097頁